SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [६१] दीप अनुक्रम [२६५] [भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ (मूलं + वृत्तिः) पदं [३], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१५] उपांगसूत्र- [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः |--------------- उद्देशक: [ - ], ----- - दारं [४], -------------- मूलं [ ६९ ] ॥१२९॥ प्रज्ञापना- श्येयगुणाः, ततः प्रत्येकवादरवनस्पतिकायिका अपर्याप्तका असङ्ख्येयगुणाः ततो वादरनिगोदा अपर्याप्तका असङ्ख्येययाः मल-गुणाः ततो वादरपृथिवीकायिका अपर्याप्तका असयेयगुणाः ततो वादराकायिका अपर्याप्तका असश्येयगुणाः य० वृत्ती. बादरवायुकायिका अपर्याप्ता यथोत्तरमसङ्ख्येयगुणाः वक्तव्याः, यद्यपि चैते प्रत्येक मसत्येयलोकाकाशप्रदेशप्रमाणास्तथाप्यसङ्ख्यातस्यासात भेदभिन्नत्वात् इत्थं यथोत्तरमसवेयगुणत्वं न विरुध्यते, तेभ्यो बादरवायुकायिकापर्यासेभ्यो हे वादवनस्पतिकायिका जीवाः पर्याप्ता अनन्तगुणाः, प्रतिवादरैकैकनिगोदमनन्तानां जीवानां भावात्, तेभ्यः सामान्यतो बादराः पर्यासका विशेषाधिकाः, वादरतेजः कायिकादीनां पर्याप्तानां तत्र प्रक्षेपात्, तेभ्यो बादरवनस्पतिकायिका अपर्याप्तका असश्येयगुणाः, एकैकपर्याप्तवादरयनस्पतिकायिक निगोदनिश्रयाऽसङ्ख्येयानामपर्याप्तबादरवनस्प|तिकायिकनिगोदानामुत्पादात्, तेभ्यः सामान्यतो वादरा अपर्याप्ता विशेषाधिकाः, बादरतेजः कायिकादीनामप्यपर्यासानां तत्र प्रक्षेपात्, तेभ्यः पर्याप्तापर्याप्त विशेषणरहिताः सामान्यतो बादरा विशेषाधिकाः, बादरपर्यासतेजः कायिकादीनामपि तत्र प्रक्षेपात् ॥ गतानि बादराश्रितान्यपि पञ्च सूत्राणि, सम्प्रति सूक्ष्मवादरसमुदायगतां पश्चसूत्रीमभिधित्सुः प्रथमत औधिकं सूक्ष्मवादरसूत्रमाह Education Internationa एसिणं भंते! माणं सुदुमपुढवीकाइयाणं सुहुमआउकाइयाणं सुहुमते काइयाणं सुदुमवाउकाइयाणं सुडुमचणस्सहकाइयाणं सुमनिगोयाणं बायराणं वायरपुढवीकाइयाणं वायरआउकाइयाणं वायरते उकाइयाणं बायरवा उकाइयाणं बाय For Parts Only ~270~ ३ अल्पबहुत्वपदे बादराणा मल्प० सू. ६१ ॥१२९॥
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy