SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [६१] दीप अनुक्रम [२६५] [भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ (मूलं + वृत्तिः) - दारं [४], -------------- मूलं [ ६९ ] पदं [३], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः |--------------- उद्देशक: [ - ], ----- Ja Educator | येषु सङ्ख्याततमभागवर्त्तिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणत्वात्तेषां तेभ्यो बादरवनस्पतिकायिकाः पर्याप्ता अनन्तगुणाः, प्रतिवादरैकैकनिगोदमनन्तानां जीवानां भावात्, तेभ्यः सामान्यतो बादरपर्याप्तका विशेषाधिकाः, वांदरतेजः कायिकादीनामपि पर्यासानां तत्र प्रक्षेपात् । गतं तृतीयमल्पबहुत्वम् इदानीमेतेषामेव पर्याप्तापर्याप्तगतान्यल्पबहुत्वान्याह - 'एएसि णं भंते! बायराणं पजशापज्जत्ताणं' इत्यादि, इह बादरेकैकपर्याप्तनिश्रया असलेया बादरा अपर्याप्ता उत्पद्यन्ते, 'पज्जतगनिस्साए अपजत्तगा वकमंति, जत्थ एगो तत्थ नियमा असंखेज्जा' इति वचनात् ततः सर्वत्र पर्याप्तेभ्योऽपर्याप्ता असङ्ख्येयगुणा वक्तव्याः, त्रसकायिकसूत्रं प्रागुक्तयुक्तया भावनीयं । गतं चतुर्थमल्पबहुत्वम्, सम्प्रत्येतेषामेव समुदितानां पर्याप्ता पर्याप्तानां पञ्चममल्पबहुत्वमाह - 'एएसि णं मंते ! वायराणं वायरपुढवीकाइयाणं' इत्यादि, सर्वस्तोकाः बादरतेजः कायिकाः पर्याप्तकाः तेभ्यो वादरत्रसकायिकाः पर्याप्ता असङ्ख्येयगुणाः तेभ्यो वादरत्रसकायिका अपर्याप्ता असश्वेयगुणाः तेभ्यो बादरप्रत्येक वनस्पतिकायिकाः पर्याप्ता असोयगुणाः तेभ्यो बादरनिगोदाः पर्याप्तका असोयगुणाः तेभ्यो बादरपृथिवीकायिकाः पर्याप्तका असश्लेयगुणाः तेभ्यो वादराप्का|यिकाः पर्याप्तका असङ्ख्यगुणाः तेभ्यो बादरवायुका विकाः पर्याप्ता असत्येयगुणाः, एतेषु पदेषु युक्तिः प्रागुक्ताऽनुसरणीया, तेभ्यो वादरतेजः कायिका अपर्याप्तका असङ्ख्येयगुणाः, यतो बादरवायुकायिकाः पर्याप्ताः असत्येयेषु प्रतरेषु यावन्त आकाशप्रदेशास्तावत्प्रमाणाः, वादरतेजःकायिका श्यापर्याता असङ्ख्येयलो का काशप्रदेशप्रमाणाः, ततो भवन्त्य स - For Parts Only ~269~ or
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy