________________
आगम
(१५)
प्रत
सूत्रांक
[२]
दीप
अनुक्रम [११]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:)
पदं [१],
------------- उद्देशकः [-],
- दारं [-],
• मूलं [२]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१५] उपांगसूत्र- [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
Jan Educator
तस्मादव्यतिरेकः परस्परं रूपादीनामिति, अथवा रूपं नाम-स्पर्शरूपादिसम्मूर्च्छनात्मिका मूर्त्तिस्तदेषामस्तीति रूपिणः, रूपिणश्च तेऽजीवाश्च रूप्यजीवाः तेषां प्रज्ञापना रूप्यजीवप्रज्ञापना, पुद्गलखरूपाजीवप्रज्ञापनेतियावत्, पुद्गलानामेव रूपादिमत्त्वात्, रूपिव्यतिरेकेणारूपिणो धर्मास्तिकायादयस्ते च तेऽजीवाश्चारूप्यजीवाः तेषां प्रज्ञापना अरूप्यजीवप्रज्ञापना, चशब्दौ प्राग्वत् ॥ तत्राल्पवक्तव्यत्वात् प्रथमतोऽरूप्यजीवप्रज्ञापनां चिकीर्षुरिदमाह
से किं तं अरूविअजीवपत्रवणा १, अरूविअजीवपन्भवणा दसविहा पन्नत्ता, तंजहा- घम्मत्थिकार धम्मत्थिकायस्स देसे धम्मत्थिकायस्स पदेसा अधम्मत्थिकाए अधम्मत्थिकायस्स देसे अधम्मत्थिकायस्थ पदेसा आगासत्थिकाए आगासत्थिकायस्स देसे आगासत्थिकायस्स पदेसा अद्धासमए १०, सेचं अरूविअजीवपत्रवणा ॥ ( सू०३ )
अरूपिअजीव प्रज्ञापना
शब्दोऽथशब्दार्थः अथ का सा अरूप्यजीवप्रज्ञापना १, सूरिराह-अरूप्यजीव प्रज्ञापना 'दशविधा' दशप्रकारा पर्यायार्थतयाऽनित्यत्वेपि द्रव्यार्थतया तु नित्यः पुनः कीदृशः परमाणुः १ एकरसवर्णगन्धः' एक एव वर्णो गन्धो रसध परमाणौ यस्मिन् सः, पुनः की ०१ - 'द्विस्पर्शः' द्वौ स्पर्शो यस्मिन् स शीतोष्णस्त्रिग्धरुक्षाख्यानां चतुर्णा स्पर्शानां मध्यादविरुद्धस्पर्शद्वयोपेत इत्यर्थः पुनः कीदृशः परमाणुः ?- 'कार्यलिङ्गः' कार्य घटपटादिवस्तुजातं तहि ज्ञापकं यस्य स कथमित्याह यतः, तत्परमाण्वाख्यं सर्वेषां पदार्थानामन्त्यं कारणं वर्चते, अयमत्र भावार्थः सर्वेऽपि द्विप्रदेशादयः स्कन्धाः, तथा सङ्घघातप्रदेशा असङ्ख्यातप्रदेशा अनन्तप्रदेशाश्च ये स्कन्धास्तेषां सर्वेषां पदार्थानामन्त्यं कारणं परमाणरस्तीत्यर्थः.
For Park Use Only
~27~
Lyr