SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [8] दीप अनुक्रम [१०] [भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:) ------------- उद्देशकः [-], - दारं [-], • मूलं [१] पदं [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१५] उपांगसूत्र- [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः प्रज्ञापना ध्यमेवोपदर्शयति- 'तंजहा जीवपन्नवणा व जजीवपत्रवणा य' 'तयथेति वक्ष्यमाणभेदकथनप्रकाशनार्थः, जीवन्तियाः मल- 8 प्राणान् धारयन्तीति जीवाः, प्राणाश्च द्विधा द्रव्यप्राणा भावप्राणाथ, तत्र द्रव्यप्राणा इन्द्रियादयो भावप्राणा ज्ञानादीय० वृत्तौ. नि, द्रव्यप्राणैरपि प्राणिनः संसारसमापन्ना नारकादयः, केवलभावप्राणैः प्राणिनो व्यपगत समस्त कर्मसङ्गाः सिद्धाः, 8 जीवानां प्रज्ञापना जीवप्रज्ञापना, न जीवा अजीवा जीवविपरीतस्वरूपाः, ते च धर्माधर्माकाशपुद्गलास्तिकायाद्धासमयरूपास्तेषां प्रज्ञापना अजीवप्रज्ञापना, चकारौ द्वयोरपि प्राधान्यख्यापनार्थी, न खल्विहान्यतरस्याः प्रज्ञापनायाः गुणभावः, एवं सर्वत्राप्यक्षरगमनिका कार्या ॥ तदेवं सामान्येन प्रज्ञापनाद्वयमुपन्यस्य सम्प्रति विशेषख रूपावगमार्थ| मादावल्पवक्तव्यत्वा दजीवप्रज्ञापनां प्रतिपिपादयिषुस्तद्विषयं प्रश्नसूत्रमाह ॥७॥ से किं तं अजीव पावणा १, अजीवपत्रवणा दुविहा पद्मत्ता, तंजहारूविअजीवपत्रवणा य अरूचिअजीवपत्रवणा य (सू०२) अथ किं तत् अजीवप्रज्ञापनेति १, अथवा का साऽजीवप्रज्ञापना १, सूरिराह - ' अजीवपन्नबणा दुविधा पन्नता, तंजा' इत्यादि, अजीवप्रज्ञापना द्विविधा प्रज्ञप्ता, तद्यथा-रूप्यजीवप्रज्ञापना च अरूप्यजीवप्रज्ञापना च, रूपमेषामस्त्रीति रूपिणः, रूपग्रहणं गन्धादीनामुपलक्षणम्, तद्व्यतिरेकेण तस्यासम्भवात् तथाहि प्रतिपरमाणु रूपरसगन्धस्पर्शाः, उक्तं च- "कारणमेव तदन्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसगन्धवर्णो द्विस्पर्शः कार्यठिङ्ग ॥ १ ॥” १ परमश्चासावणुश्चेति, वर्णगन्धरसस्पर्शादिकारणमेव तदन्त्यमित्यादि, सूक्ष्मो नित्यश्च परमाणुर्भवति, सर्वेभ्यः पुनलेभ्योऽतिसूक्ष्म इत्यर्थः, Jan Education अजीव-सम्बन्धी प्रज्ञापना For Parts Only ~26~ १ प्रज्ञाप नापदे अजीवप्र. (सू. २) ॥ ७ ॥
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy