________________
आगम
(१५)
प्रत सूत्रांक
[६१]
दीप
अनुक्रम
[२६५]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ (मूलं + वृत्तिः)
पदं [३], |--------------- उद्देशक: [ - ], ----- ------- दारं [४], ------------- मूलं [ ६९ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
तेउकाइयाणं पज्जत्तगाणं ठाणा तत्थेव वायरतेडकाइयाणं अपजत्तगाणं ठाणा पन्नत्ता" इति, बादरवनस्पतिकायिकास्तु त्रिष्वपि लोकेषु भवनादिषु, तथा चोक्तं तस्मिन्नेव द्वितीये स्थानाख्ये पदे - "कहि णं भंते ! वायरवणस्सइकाइयाणं पजत्तगाणं ठाणा पन्नत्ता १, गोयमा ! सट्टाणेणं सत्तसु घणोदहिसु सत्तसु घणोदहिवलयेसु अहोलोए पायालेसु भवणेसु भवणपत्थडेसु उहलोए कप्पेसु विमाणेसु विमाणावलियासु विमाणपत्थडेसु तिरियलोए अगडेसु तलापसु नदीसु दहेसु वाविसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु विलेसु विलपतियासु उज्झरेषु निज्झरेषु चिलले पललेसु वष्पिणेसु दीवेसु समुद्देसु सधेसु चैव जलासएस जलठाणेसु, एत्थ णं वायरवणस्सइकाइयाणं पज्जतगाणं ठाणा पन्नत्ता" तथा "जत्थेव वायरवणस्सइकाइयाणं पज्जत्तगाणं ठाणा तत्थेव बायरव णस्सइकाइयाणं अपज्जत्तगाणं ठाणा पन्नत्ता" इति, ततः क्षेत्रस्यासत्येयगुणत्वादुपपद्यन्ते वादरतेजः कायिकेभ्योऽसोयगुणाः प्रत्येकशरीरवादरवनस्पतिकायिकाः, तेभ्यो बादरनिगोदा असोयगुणाः, तेषामत्यन्तसूक्ष्मावगाहनत्वात् जलेषु सर्वत्रापि च भावात्, पनकसेवालादयो हि जलेऽवश्यंभाविनः ते च वादरानन्तकायिका इति, तेभ्योऽपि बादरपृथिवीकायिका असश्येयगुणाः, अष्टासु पृथिवीषु सर्वेषु विमानभवनपर्वतादिषु भावात्, तेभ्योऽसङ्ख्येयगुणा वादराप्कायिकाः, समुद्रेषु जलप्राभूत्यात्, तेभ्यो बादरवायुकायिका असश्येयगुणाः, सुषिरे सर्वत्र वायुसंभवात्, तेभ्यो बादरवनस्पतिकायिका अनन्तगुणाः, प्रतिवादरनिगोदमनन्तानां जीवानां भावात्, तेभ्यः सामा
For Parts Only
~267~