SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [६१] दीप अनुक्रम [२६५] [भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ (मूलं + वृत्ति:) पदं [३], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः |--------------- उद्देशक: [ - ], ----- ------- दारं [४], ----------- मूलं [ ६९ ] प्रज्ञापनायाः मल य० वृत्तौ. ॥१२७॥ कमरे कमरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सहत्थोवा बायर उकाड्या पत्तिया वायरतसकाइया पज्जतया असंखेजगुणा वायरतसकाइया अपज्जत्तया असंखेजगुणा पत्तेयसरीरबायरवणस्सइकाइया पज्जतया असंखेजगुणा पाथरनगोया पज्जत्तथा असंखेजगुणा बादरपुढवीकाइया पत्तया असंखेअगुणा बायरआउकाइया पजतया असंखेजगुणा वायरवा उकाइया पजत्तया असंखेजगुणा वायरलेउकाइया अपज्जत्तया असंखेजगुणा पत्तेयसरीरबायरवसइकाइया अपज्जत्तया असंखेज्जगुणा बायरनिगोया अपज्जत्तया असंखेअगुणा वायरपुढवीकाइया अपज्जत्तया असंखेज्जगुणा बायरआउकाइया अपजत्तया असंखेज्जगुणा वायरबाउकाइया अपजत्तया असंखेज्जगुणा बायरवणस्सइकाइया पज्जतया अनंतगुणा वायरवणस्सइकाइया अपज्जतया असंखेज्जगुणा बायरअपज्ज तया विसेसा० बायरा विसेसा० । (०६१) 'एएसि णं भंते! वायराणं बायरपुढवीकाइयाणं' इत्यादि, सर्वस्तोका बादरत्रसकायिकाः, द्वीन्द्रियादीनामेव वादरत्रसत्वात् तेषां च शेषकायेभ्योऽल्पत्वात्, तेभ्यो वादरतेजः कायिका असङ्ख्येयगुणाः, असङ्ख्येयलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्योऽपि प्रत्येकशरीर बादरवनस्पतिकायिका असङ्घयेयगुणाः, स्थानस्यासत्येयगुणत्वात् वादरतेजः कायिका हि मनुष्यक्षेत्रे एव भवन्ति, तथा चोक्तं द्वितीये स्थानाख्ये पदे- "कहि णं भंते ! वादरतेउकाइयाणं पचत्तगाणं ठाणा पन्नत्ता १, गोयमा ! सहाणेणं अंतो मणुस्सखित्ते अड्डाइजेसु दीवसमुद्देसु निवाघाएणं पन्नरससु कम्मभूमीसु वाघापणं पंचसु महाविदेहेसु, एत्थ णं वायरतेडकाइयाणं पज्जसगाणं ठाणा पन्नत्ता" तथा "जत्थेव वायर Education Internationa For Prata Use Only ~266~ ३ अल्प बहुत्वपदे बादराणा मल्पब ० सू. ६१ ॥१२७॥
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy