________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [३], --------------- उद्देशक: -,--------------दारं [४], -------------- मूलं [६०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[६]
सूक्ष्माप्कायिकाः पर्याप्ता विशेषाधिकाः तेभ्योऽपि सूक्ष्मवायुकायिकाः पर्याप्ता विशेषाधिकाः तेभ्यः सूक्ष्मनिगोदाः अपर्याप्ता असपेयगुणाः, तेषामतिप्राचुर्यात्, तेभ्यः सूक्ष्मनिगोदाः पर्याप्ताः सङ्ख्येयगुणाः, सूक्ष्मेष्वपर्यासेभ्यः पर्याप्तानामोघतः सङ्ख्येयगुणत्वात् , तेभ्यः सूक्ष्मवनस्पतिकायिका अपयोप्सका अनन्तगुणाः, प्रतिनिगोदमनन्तानां | तेषां भावात् , तेभ्यः सामान्यतः सूक्ष्मा अपर्यासका विशेषाधिकाः, सूक्ष्मपृथिवीकायिकादीनामपि तत्र प्रक्षेपात. तेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्याप्तकाः सवेयगुणाः, सूक्ष्मेषु बपर्याप्तभ्यः पर्याप्सकाः सवेयगुणाः, यच्चापान्तराले विशेषाधिकत्वं तदल्पमिति न सोयगुणत्वव्याघातः, तेभ्यः सूक्ष्माः पर्याप्सका विशेषाधिकाः, सूक्ष्मपृथिव्यादीनामपि पर्याप्तानां तत्र प्रक्षेपात, तेभ्यः सूक्ष्मा विशेषाधिकाः, अपर्यासानामपि तत्र प्रक्षेपात् । तदेवमुक्तानि |सूक्ष्माश्रितानि पञ्च सूत्राणि, सम्प्रति बादराश्रितानि पञ्चोक्तक्रमेणाभिधित्सुराह
एएसिणं भंते । बादराणं चादरपुढविकाइयाणं वादरआउकाइयाणं बादरतेउकाइयाणं बादरवाउकाइयाणं बादरवणस्सइकाइयाणं पचेयसरीरबादरवणस्सइकाइयाणं बादरनिगोदाणं बादरतसकाइयाणं कयरे कयरेहितो अपा वा ४१, गोयमा ! सवत्थोबा बादरतसकाइया बादरतेउकाइया असंखेजगुणा पत्त्यसरीरबादरवणस्सइकाइया असंखेजगुणा बादरनिगोदा असंखेजगुणा बादरा पुढवी असंखे० बादरा आउकाइया असं० पादरा वाउकाइया असंखे० बादरा वणस्स० अणंतगुणा बादरा विसेसाहिया । एएसिणं भंते ! चादरपुढविकाइयअपजत्तगाणं बादरआउअपज्जत्तगाणं बादरतेउअपज
दीप
अनुक्रम [२६४]
SHREairaundian
~263~