SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], --------------- उद्देशक: -,--------------दारं [४], -------------- मूलं [६०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [६] सक्वत्थोबा सुहुमतेउकाइया अपञ्जचया सुहुमपुढवीअपज. विसेसा० सुहुमआउ० अपञ्ज. विसेसा० सुहुमवाउ० अपञ्ज. विसेसा० सुहुमतेउ० अपज. संखेजगुणा सुहुमपुढवीपज्जत्त विसेसा० सुहुमआउ० पजत्त० विसेसा० सुहुमवाउ० पज्जत्त विसेसा० सुहुमनिगोदा अपज असंखे० सुहुमनिगोदा पजत्त० संखे० सुहुमवण अपज० अणतगुणा सुहुमअपञ्ज. विसेसा० सुहुमवण पजत्त० संखेज सुहुमपञ्जच विसेसा० सुहुमा विसेसाहिया । (सूत्रम् ६०) सर्वस्तोकाः सूक्ष्माः तेजःकायिकाः, असङ्ख्येयलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्यः सूक्ष्मपृथिवीकायिका विशेपाधिकाः, प्रभूतासङ्ख्येयलोकाकाशप्रदेशप्रमाणत्वात् , तेभ्यः सूक्ष्माप्कायिका विशेषाधिकाः, प्रभूततरासङ्ख्येयलो-13 काकाशप्रदेशमानत्वात् , तेभ्यः सूक्ष्मवायुकायिका विशेषाधिकाः, प्रभूततमासस्यलोकाकाशप्रदेशराशिमानत्वात. तेभ्यः सूक्ष्मनिगोदा असोयगुणाः, [ग्रन्थाग्रं० ३००० ] सूक्ष्मग्रहणं बादरव्यवच्छेदार्थ, द्विविधा हि निगोदाः-1) सूक्ष्मा बादराव, तत्र बादराः सूरणकन्दादिषु, सूक्ष्माः सर्वलोकापन्नाः, ते च प्रतिगोलकमसयेया इति सूक्ष्मवायुकायिकेभ्योऽसङ्ख्येयगुणाः, तेभ्यः सूक्ष्मवनस्पतिकायिका अनन्तगुणाः, प्रतिनिगोदमनन्तानां जीवानां भावात् , तेभ्यः सामानिकाः सूक्ष्मजीवा विशेषाधिकाः, सूक्ष्मपृथिवीकायिकादीनामपि तत्र प्रक्षेपात् । गतमौधिकानामिदमल्पबहुत्वम् , इदानीमेतेषामेवापर्याप्तानामाह-'एएसिणं भंते ! सुहुमअपजत्तगाणं' इत्यादि, सर्व प्रारबद्भावनी-18 यम् । सम्प्रत्येतेषामेव पर्याप्तानां तृतीयमल्पबहुत्वमाह-एएसि णं भंते! सुहुमपज्जत्तगाणं' इत्यादि, इदमपि प्रामुक्तक दीप desesesesesesents अनुक्रम [२६४] ~261~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy