SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], --------------- उद्देशक: -,-------------- दारं [१], -------------- मूलं [५५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्राक [५५] Recen गाथा: प्रज्ञापना-रान चक्षुषा प्राधाः, तथा चोकमनुयोगद्वारेषु-"'ते णे पालग्गा सुहुमपणगजीवस्स सरीरोगाहणाहितो असंखेजगुणा" अल्पयाः मल- इति, ततो यत्रापि नैते दृश्यन्ते तत्रापि ते सन्तीति प्रतिपत्तव्याः, आह च मूलटीकाकार:-"इह सर्वबहवो बन- बहुत्वपदे य० वृत्ती. स्पतय इतिकृत्वा यत्र ते सन्ति तत्र बहुत्वं जीवानां, तेषां च बहुत्वं “जत्थ आउकाओ तत्थ नियमा बणस्सइका-IN दिग्द्वार इया इति पणगसेवालहढाई वायरावि होति सुहुमा आणागेज्झा न चक्खुणा" इति, उदकं च प्रभूतं समुद्रादिष, सामान्येन ॥११॥ सू. ५५ द्वीपात् द्विगुणविष्कम्भत्यात्, तेष्वपि च समुद्रेषु प्रत्येकं प्राचीप्रतीच्योर्दिशोर्यथाक्रमं चन्द्रसूर्यद्वीपाः, याचति च प्रदेशे चन्द्रसूर्यद्वीपा अवगाढास्तावत्युदकाभावः, उदकाभावाच वनस्पतिकायिकाभावः, केवलं प्रतीच्यां दिशि लय-18 णसमुद्राधिपसुस्थितनामदेवावासभूतो गौतमद्वीपो लवणसमुद्रेऽभ्यधिको वर्त्तते, तत्र चोदकाभावानस्पतिकायिकानामभावात् सर्वस्तोका जीवाः पश्चिमायां दिशि, तेभ्यो विशेषाधिकाः पूर्वस्यां दिशि, तत्र हि गौतमद्वीपो न विद्यते, ततस्तायता विशेषणातिरिच्यते इति, तेभ्योऽपि दक्षिणस्यां दिशि विशेषाधिकाः, यतस्तत्र चन्द्रसूर्यद्वीपा न| विद्यन्ते, तदभावात्तत्रोदकं प्रभूतं, तत्प्राभूत्याच वनस्पतिकायिका अपि प्रभूता इति विशेषाधिकाः, तेम्बोऽप्युदी-131 च्यां दिशि विशेषाधिकाः, किं कारणमिति चेत् १, उच्यते, उदीच्यां हि दिशि सङ्खयेवयोजनेषु द्वीपेषु मध्ये कस्सिं-॥११॥ १ ते वालापाः सूक्ष्मपनकजीवसा शरीरावगाहनाभ्योऽसजायेयगुणाः । २ यत्राकायस्ता नियमावनस्पतिकायिका इति पनकशैवालहठादयो बादरा अपि भवन्ति सूक्ष्मा आमाप्रायाः । न चक्षुषा । दीप अनुक्रम [२५९] Castestsee For P OW ~240
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy