SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [५२] दीप अनुक्रम [२२७] दारं [-], मूलं [५२ ] पदं [२], --------------- उद्देशक: [-], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः प्रज्ञापना याः मल य० वृत्ती. ॥१०१॥ [भाग-१८] “प्रज्ञापना” – उपांगसूत्र- ४ (मूलं+वृत्तिः) तात्तीसार तायत्तीसगाणं चउन्हं लोगपालाणं अण्डं अग्गमहिसीणं सपरिवाराणं तिन्हं परिसार्ण सत्तन्हें अणीयार्थ सत अणीयाहिवईणं चउन्हें चउरासीणं आयरखखदेवसाहस्सीणं अमेसिं च बहूणं सोहम्मकप्पवासीणं वैमाणियाणं देवाण य देवीण य आहेवचं पोरेवचं कुठेमाणे जाव विहरद्द || ( सू० ५२ ) सौधर्मकल्पसूत्रे 'अचिमालिभासरासिवन्नाभे' इति (अर्चिषां मालावत् भासां राशियत् वर्णकान्तिर्यस्य ) 'वजपाणी' इति वज्रं पाणावस्य इति वज्रपाणिः, ('पुरंदरे त्ति) असुरादिपुरदारणात् पुरन्दरः । 'सयकतू' इति शतं क्रतूनां - प्रतिमानामभिग्रहविशेषाणां श्रमणोपासकपञ्चमप्रतिमारूपाणां वा कार्तिकश्रेष्ठिभवापेक्षया यस्यासौ शतक्रतुः 'सहस्सक्खे' इति सहस्रमणां यस्यासौ सहस्राक्षः, इन्द्रस्य हि किल मत्रिणां पश्च शतानि सन्ति, तदीयानां चाणामिन्द्रयोजनव्यापृततया इन्द्रसंबन्धित्वेन विवक्षणात् सहस्राक्षत्वमिन्द्रस्य 'मधर्व' इति मघा महामेघास्ते यस्य पशे सन्ति स मघवान् तथा ( 'पागसासणे'त्ति ) पाको नाम बलवान् रिपुः स शिष्यते-निराक्रियते येन स पाकशासनः, 'भरयंबरवत्थधरे' अरजांसि - रजोरहितानि खच्छतया अम्बरबदम्बराणि वस्त्राणि धारयति अरजोऽम्बरवस्त्रधरः, 'जालह| यमालमउडे' इति माला च मुकुटश्च मालामुकुटं आलगितम्-आषिद्धं मालामुकुटं येन स आलगितमालामुकुटः 'नवहेम चारुचित्तचंचल कुंडल विलिहिज्ज माणगंडे' इति नवमिव --- अत्युकटचारुवर्णतया प्रत्यग्रमिव हेम यत्र ते नवहेमनी नवहेमभ्यां चारुचित्राभ्यां चञ्चलाभ्यां कुण्डलाभ्यां विलिख्यमानो गण्डौ यस्य स तथा ॥ Education International For Parts Only ~214~ २ स्थान पदे सौधर्मस्थानं सू. ५२ ॥१०१॥
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy