SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना" - पदं [२], --------------- उद्देशकः -1, ------------- दारं [-1, -------------- मूलं [५२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२] कहि णं भंते ! सोहम्मगदेवाणं पञ्जचापजताण ठाणा पन्नता, कहि भंते ! सोहम्मगदेवा परिवसंति, गोयमा ! जंबूद्दीवे दीवे मंदरस्स पवयस्स दाहिणेणं इमीसे रयणप्पभाए पढवीए बहसमरमणिजाओ भूमिभागाओ जाव उह दूर उप्पइत्ता एत्थ णं सोहम्मे णामं कप्पे पबचे पाईणपडीणायए उदीणदाहिणविच्छिन्ने अद्धचंदसंठाणसंठिए चिमालिभासरासिवण्णाभे असंखेजाओ जोयणकोडीओ असंखेज्जाओ जोयणकोडाकोडीओ आयामविक्खंभेणं असंखेजाओं जोयगकोडाकोडीओ परिक्खेवेणं सबरयणामए अच्छे जाव पडिरूवे, तत्थ णं सोहम्मगदेवाणं बत्तीसविमाणावाससयसहस्सा भवन्तीतिमक्खायं, ते णं विमाणा सबरयणामया जाव पडिरूवा, तेसिणं विमाणाणं बहुमज्झदेसभागे पंच वडिसया पत्रता, तंजहा-असोगवडिंसए सत्तवण्णवडिसए चंपगवडिंसए चूयवडिंसए मझे इत्थ सोहम्मवार्डिसए, ते णं वडिसया सबरयणामया अच्छा जाव पडिरूवा, एत्थ णं सोहम्मगदेवाणं पञ्जत्तापजत्ताणं ठाणा पन्नत्ता, तिसुवि लोगस्स असंखिअइभागे, तत्थ णं यह सोहम्मगदेवा परिवसति महिडिया जाब पभासेमाणा, ते णं तत्थ साणं साणं विमाणावाससयसहस्साणं साणं साणं अग्गमहिसीणं साणं साणं सामाणियसाहस्सीणं एवं जहेव ओहियाण तहेव एएसिपि भाणिय जाव आयरक्खदेवसाहस्सीणं अनेसि च बहूणं सोहम्मगकप्पवासीणं बेमाणियाणं देवाण य देवीण य आहेवचं जाब विहरति । सके इत्थ देविंदे देवराया परिवसइ, वञ्जपाणी पुरंदरे सयकतू सहस्सखे मघवं पागसासणे दाहिणड्डुलोगाहिबई बत्तीसविमाणावाससयसहस्साहिबई एरावणवाहणे सुरिंदे अयरंबरवत्यधरे आलइयमालमउडे नवहेमचारुचितचंचलकुंडलविलिहिमाणगंडे महिहिए जाव पभासेमाणे से पं तत्थ बत्तीसाए विमाणावाससयसहस्साणं चउरासीए सामाणियसाहस्सीर्ण दीप अनुक्रम [२२७] Saenese REarad ~213~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy