________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना" -
पदं [२], --------------- उद्देशक: -1, ------------- दारं [-], -------------- मूलं [५१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[११]
दीप
कहिणं भंते ! वेमाणियाणं देवाणं पजत्तापजत्ताणं ठाणा पन्नत्ता, कहिणं मंते ! बेमाणिया देवा परिवसति', गोयमा ! हमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ उहुं चैदिमसूरियगहनक्खचतारारूवाणं बहर जोयणसयाई बहूई जोयणसहस्साई बहूई जोयणसयसहस्साई बहुगाओ जोयणकोडीओ बहुगाओ जोयणकोडाकोडीओ उहं दूरं उप्पादत्ता एत्थ णं सोहम्मीसाणसणकुमारमाहिंदबंभलोयलंतगमहासुफसहस्सारआणयपाणयआरणयगेवेज्जणुत्तरेसु एत्थ णं वेमाणियाणं देवाणं चउरासीइ विमाणावाससयसहस्सा सचाणउई च सहस्सा तेवीसंच विमाणा भवन्तीतिमक्खायं, ते णं विमाणा सवरयणामया अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया निम्मला निप्पंका निकंकडच्छाया सप्पभा सस्सिरिया सउलोया पासादीया दरिसणिज्जा अभिरूवा पडिरूवा, एत्थ णं वेमाणियाणं देवाणं पजत्तापजचाणं ठाणा पचत्ता, तिसुवि लोयस्स असंखेजहभागे, तत्थ ण बहवे चेमाणिया देवा परिवसंति , तं०-सोहम्मीसाणसणंकमारमाहिदमलोगलतगमहासुफसहस्सारआणयपाणयआरणयगेवेअणुत्तरोववाइया देवा, ते गं मिगमहिसवराहसीहछगलदहुरहयगयवइयगखग्गउसभविडिमपागडियचिंधमउडा पसिढिलवरमउडकिरीडधारिणो चरकुंडलञ्जोइयाणणा मउडदित्तसिरिया रत्तामा पउमपम्हगोरा सेया सुहवनगंधफासा उत्तमवेउविणो पवरवत्थगंधमल्लाणुलेवणधरा महिहिया महज्जुइया महायसा महाबला महाणुभागा महासोक्खा हारविराइयवच्छा कढयतुडियर्थभियभुया अंगदकुंडलमगंडतलकनपीढधारी विचित्तहस्थाभरणा विचित्तमालामउली कल्लाणगपवरवस्थपरिहिया कल्लाणगपवरमल्लाणुलेवणा भासुरबोंदी पलंबवणमालधरा दिवेणं यमेणं दिवेणं गंघण दिवेणं फासेणं दिवेणं संघयणेणं दियेणं संठाणेणं दिवाए इडीए दिवाए जुईए दिखाए पभाए दिखाए छायाए
अनुक्रम [२२६]
SAREatinentaintena
अथ देवयोनिक-पञ्चेन्द्रिय जीवानाम् मध्ये वैमानिकदेवानाम् स्थानानि कथ्यते
~211