________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना" -
पदं [२], --------------- उद्देशकः -1, ------------- दारं [-1, -------------- मूलं [५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[१०]
तिहं परिसाणं सचण्ई अणीयाणं सचण्डं अणीयाहिबईणं सोलसण्हं आयरक्खदेवसाहस्सीणं जाव अनेसिं च बहूर्ण जोइसियाणं देवाणं देवीण य आहेवच्चं जाव विहरति ॥ (सू०५०)
ज्योतिष्कसूत्रे 'अद्धकविहगसंठाणसंठियाई' अर्द्ध कपित्थस्य अर्द्धकपित्थं तस्य संस्थानं तेन संस्थितानि, अत्रा-1 |क्षेपपरिहारौ चन्द्रपज्ञप्सिटीकायां सूर्यप्रज्ञप्सिटीकायां चाभिहिताविति ततोऽवधायौँ, 'सवफालिहमया' इति सात्मना स्फटिकमयानि, तथा अभ्युद्गता-आभिमुख्येन सर्वतो विनिर्गता उत्सृष्टा-प्रबलतया सर्वासु दिक्षु प्रसृता या |प्रभा-दीप्सितया सितानि-धवलानि अभ्युद्गतोत्सृतप्रभासितानि, तथा विविधानां मणिकनकरताना या भक्तयोंविच्छित्तिविशेषास्ताभिश्चित्राणि-आश्चर्यभूतानि विविधमणिकनकभक्तिचित्राणि, 'वाउयविजयवेजयंतीपडागाछचाइछत्तकलिया' वातोद्भूता-वायुकम्पिता विजयः-अभ्युदयस्तसंसूचिका बैजयन्त्यभिधाना या पताका अथवा विजय इति वैजयन्तीनां पार्थकर्णिकोच्यते तत्प्रधाना वैजयन्य:-पताकास्ता एव विजयवर्जिता वैजयन्यः पताकाः छत्रातिच्छत्राणि-उपर्युपरिस्थितानि छत्राणि तैः कलितानि वातोद्तविजयवैजयन्तीपताकाग्छत्रातिच्छत्रकलितानि तुझानि-उच्चानि, तथा गगनतलम्-अम्बरतलं अनुलिखद्-अतिलक्ष्यत् शिखरं येषां तानि गगनतलानुलिखच्छिखराणि, तथा जालानि-जालकानि तानि च भवनभित्तिषु लोके प्रतीतानि, तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि यत्र तानि तथा, पञ्जरादुन्मीलितमिव-बहिष्कृतमिव पञ्जरोन्मीलितवद्, तथाहि-किल किमपि वस्तु पजरात
Releaseeeeeeseroesese
दीप अनुक्रम [२२५]
REnama
Vinaramorg
~209~