SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२],---------------उद्देशक: -,------------- दारं -1, -------------- मूलं [...४६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [४६] Sasaseesasaros2008090020 मारा देवा परिवसंति', गोयमा ! जंबूद्दीवे दीवे मंदरस्स पवयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एग जोयणसहस्सं ओगाहित्ता हिट्टा चेगं जोयणसहस्सं बज्जित्ता मज्झे अहहुत्तरे जोयणसयसहस्से एत्थ णं दाहिणिल्लाणं असुरकुमाराणं देवाणं चउत्तीसं भवणावाससयसहस्सा भवन्तीति मक्खायं, ते गं भवणा बाहिं वट्टा अंतो चउरंसा सो चेव वण्णओ जाव पडिरूवा, एत्थ गं दाहिणिल्लाणं असुरकुमाराणं देवाणं पजचापजत्ताणं ठाणा पन्नता, तीसुवि लोगस्स असंखेजहभागे, तत्थ णं बहवे दाहिणिल्ला असुरकुमारा देवा देवीओ परिवसति, काला लोहियक्खा तहेव जाव भुंजमाणा विहरंति, एएसिणं तहेब तायतीसगलोगपाला भवन्ति, एवं सव्वत्थ भाणियई। भवणवासी णं चमरे इत्थ असुरकुमारिंदे असुरकुमारराया परिवसति काले महानीलसरिसे जाव पभासेमाणे, से णं तत्थ चउतीसाए भवणावाससयसहस्साणं चउसट्टीए सामाणियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं चउण्डं लोगपालाणं पंचण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्डं अणियाहिबईणं चउण्ह य चउसहीणं आयरक्खदेवसाहस्सीणं अनेसिं च बहूणं दाहिणिल्लाणं देवाणं देवीण य आहेवचं पोरेवचं नाव विहरति । कहि णं भंते । उत्चरिलाणं असुरकुमाराणं देवाणं पञ्जचापजत्ताणं ठाणा पन्नचा?, कहिणं भंते ! उत्तरिल्ला असुरकुमारा देवा परिवसंति, गोयमा ! जंबूद्दीचे दीवे मंदरस्स पच्चयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एग जोयणसहस्सं ओगाहिता हिडा चेगं जोयणसहस्सं वजित्ता मज्झे अहहुत्तरे जोषणसयसहस्से एत्थ गं उचरिल्लाणं असुरकुमाराणं देवाणं तीसं भवणावाससयसहस्सा भवन्तीति मक्खायं, ते णं भवणा बाहिं वहा अंवो चउ दीप अनुक्रम [२०५] ~195
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy