SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२],---------------उद्देशक: -,------------- दारं -1, -------------- मूलं [...४६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [४६] दीप अनुक्रम [२०५] प्रज्ञापना-1 यति-'महानीलसरिसा' महानीलं यत् किमपि वस्तुजातं लोके प्रसिद्धं तेन सदृशाः, एतदेव ब्याचष्टे-नीलगुटि- २ स्थानयाः मल-1 का-नील्या गुटिका गवलं-माहिषं शृङ्गं अतसीकुसुमं प्रतीतं तेषामिव प्रकाशः-प्रभा येषां ते नीलगुटिकागवला- पदे असुयवृत्ती. तसीकुसुमप्रकाशाः, तथा विकसितशतपत्रमिव निर्मले ईषद्-देशविभागेन मनाक् सिते रक्ते ताने च नयने येषां ते रादिस्थानं ॥९१॥ विकसितशतपत्रनिर्मलेषतसितरक्तताम्रनयनाः, गरुडस्येवायता-दीर्घा ऋज्वी-अकुटिला तुङ्गा-उन्नता नासा-ना सू.४६ सिका येषां ते गरुडायतर्जुतुङ्गनासाः, तथा उवचियं-तेजितं यत् शिलाप्रवालं-विद्रुमरत्नं यच्च विम्वफलं-विम्ब्याः सत्कं फलं तत्सन्निभोऽधरोष्ठो येषां ते तथा, तथा पाण्डुरं न तु सन्ध्याकालभाव्यारक्तं शशिशकले-चन्द्रखण्डं। तदपि च कथंभूतमित्याह-विमलं-रजसा रहितं कलङ्कविकलं वा तथा निर्मलो यो दधिधनः शङ्खो गोक्षीरं यानि । कुन्दानि-कुन्दकुसुमानि दकरजा-पानीयकणाः मृणालिका च तद्वद् धवला दन्त श्रेणियेषां ते तथा, विमलशब्दस्य विशेष्यात् परनिपातः प्राकृतत्वात् , तथा हुतवहन-वैश्वानरेण निर्मातं सद् यजायते धोतं-निर्मलं तप्तम्-उत्तप्त। तपनीयमारक्त सुवर्ण तद्वद् रक्तानि हस्तपादतलानि तालुजिह्वे च येषां ते हुतवहनिर्मातधौततप्सतपनीयरक्ततलताMलुजिह्वाः, तथा अञ्जनं-सौवीराजनं घनः-प्रावृहकालभावी मेघस्तद्वत्कृष्णा रुचकरलवद रमणीया स्निग्धाश्च केशा ॥९१॥ येषां ते अञ्जनधनकृष्णरुचकरमणीयस्निग्धकेशाः॥ | कहिं पं भंते ! दाहिणिल्लाणं असुरकुमारार्ण देवाणं पञ्जत्तापजत्ताणं ठाणा प०, कहि भंते ! दाहिणिल्ला असुरकु eae 9393029apaereaso20302929asa SAREnaturnhintamana ~194~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy