________________
आगम
[भाग-१८] “प्रज्ञापना" -
पदं [२], --------------- उद्देशकः -1, ------------- दारं [-1, -------------- मूलं [४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
प्रज्ञापनायाः मलय०वृत्ती.
सुत्राक
॥८
॥
[४२]
ग्रहचन्द्रसूर्यनक्षत्ररूपाणा उपलक्षणमेतत् तारारूपाणां च ज्योतिष्काणा पन्था-मार्गा येभ्यस्ते व्यपगतग्रहचन्द्रसूर्यनक्षत्रज्योतिष्कपथाः, तथा 'मेयवसापूयरुधिरमांसचिक्खिल्ललित्ताणुलेवणतला' इति स्वभावसंपन्नैर्मदोवसापू- पदेनर तिरुधिरमांसैयश्चिक्खिलः-कर्दमः तेन लिस-उपदिग्धमनुलेपनेन–सलिप्तस्य पुनः पुनरुपलेपनेन तलं-भू- यिकस्थामिका येषां ते मेदोवसापूतिरुधिरमांसचिक्खिललिप्सानुलेपनतलाः, अत एवाशुचयः-अपवित्रा बीभत्साः दर्शनेऽ-13 नं सू.४२ लाप्यतिजुगुप्सोत्पत्तेः, कचिद् 'पीसा' इति पाठः, तत्र विस्ता-आमगन्धिकाः परमदुरभिगन्धा मृतगवादिकडेवरेभ्योऽप्यतीवानिष्टदुरभिगन्धाः । 'काउयअगणिवन्नाभा' इति, लोहे धम्यमाने यादृक् कपोतो बहुकृष्णरूपोऽनेवर्णः, किमुक्तं भवति?-याशी बहुकृष्णवर्णभूता अग्निज्वाला विनिर्गच्छतीति तादृश्याभा-आकारो येषां ते कपोताग्निवर्णाभाः, धम्यमानलोहाग्निज्वालाकल्पा इति भावः, नारकोत्पत्तिस्थानव्यतिरेकेणान्यत्र सर्वत्राप्युष्णरूपत्वात् , एतच षष्ठससमपृथ्वीवर्जमवसेयं, तथा च वक्ष्यति-'नवरं छहसत्तमीसु णं काउअगणिवन्नाभा न भवन्ति तथा कर्कश:-अतिदुःसहोऽसिपत्रस्येव स्पर्शो येषु ते कर्कशस्पर्शाः, अत एव 'दुरहियासा' इति, दुःखेनाध्यास्यन्ते-सह्यन्ते दुरध्यासा अशुभा दर्शनतो नरकाः, तथा गन्धरसस्पर्शशब्दैरशुभा-अतीवासातरूपा नरकेषु वेदना, 'एत्थ णं' इत्या-18| |दि, यावत् तत्थ णं यह निरया परिवसन्ति' 'काला' इत्यादि, काला:-कृष्णाः , तत्र कोऽपि निष्प्रभतया मन्द-18 प्णोऽपि भवति ततस्तदाशङ्काव्यवच्छेदार्थ विशेषणान्तरमाह-कालावभासा:-कालः-कृष्णोऽवभासः-प्रभाविनिर्गमो।
दीप अनुक्रम [१९५]
REaramNDona
~172