________________
आगम
(१५)
प्रत
सूत्रांक
||||
गाथा-१
दीप
अनुक्रम [8]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र- ४ (मूलं+वृत्तिः)
• दारं [-1,
पदं [-1,
------------- उद्देशकः [-],
• मूलं [गाथा - १]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
| सिद्धाः - नित्या अपर्यवसानस्थितिकत्वात् प्रख्याता वा भव्यैरुपलब्धगुणसन्दोहत्वात् उक्तं च- "मातं सितं येन पुराणकर्म, यो वा गतो निर्वृतिसोधमूर्ध्नि । ख्यातोऽनुशास्ता परिनिष्ठितार्थो, यः सोऽस्तु सिद्धः कृतमङ्गलो मे ॥ १ ॥” सिद्धाश्च नामादिभेदतोऽनेकधा ततो यथोक्तसिद्धप्रतित्त्यर्थं विशेषणमाह-'व्यपगतजरामरणभयान्' जरावयोहानिलक्षणा मरणं - प्राणत्यागरूपम् भयम् - इहलोकादिभेदात्सप्तप्रकारम् उक्तं च- "ईहपरलोगादाणं अकम्ह आजीवमरणमसिलोए" इति, विशेषतः - अपुनर्भावरूपतया अपगतानि - परिभ्रष्टानि जरामरणभयानि येभ्यस्ते तथा तान्, 'त्रिविधेन' मनसा वाचा कायेन, अनेन योगत्रयव्यापारविकलं द्रव्यवन्दनमित्याह, 'अभिवन्द्य' अभिमुखं वन्दित्वा, प्रणम्येत्यर्थः । अनेन समानकर्तृकतया पूर्वकाले क्त्वाप्रत्ययविधानान्नित्यानित्यैकान्तपक्षव्यवच्छेदमाह, एकान्तनित्यानित्यपक्षे क्त्वाप्रत्ययस्यासम्भवात् तथाहि अप्रच्युतानुत्पन्नस्थिरैकस्वभावं नित्यम्, तस्य कथं भिन्नकालक्रियाद्वय कर्तृत्वोपपत्तिः १, आकालमेकस्वभावत्वेनैकस्या एव कस्याश्चित् क्रियायाः सदा भावप्रसङ्गात् अनित्यमपि प्रकृत्यैकक्षणस्थितिधर्मकम्, ततस्तस्यापि भिन्नकालक्रियाद्वय कर्तृत्वायोगः, अवस्थानाभावादित्यलं विस्तरेण, अन्यत्र सुचर्चितत्वात् क्त्वाप्रत्ययस्योत्तरक्रिया सापेक्षत्वादुत्तरक्रियामाह - 'बन्दामि जिणवरिन्द' मित्यादि, 'सूर वीर विक्रान्ती' वीरयति स्म कषायादिशत्रून् प्रति विक्रामति स्मेति वीरः, महांश्वासौ वीरश्च महावीरः, इदं च 'महावीर' १ इहपरलोकादाना कस्मादाजीवमरणाश्लोकाः ।
'प्रज्ञापना' पदस्य मङ्गलम्
For PalPrata Use Only
~ 17~
nary org