________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [-],---------------- उद्देशक: -,---------------- दारं [-], ---------------- मूलं गाथा-१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रज्ञापना-
प्रत
सूत्रांक
या वृत्ती.
||१||
॥२॥
गाथा-१
सिस्सपसिस्साइक्सस्स ॥२॥" तत्र प्रथमपदगतेन 'ववगयजरमरणभये' इत्यादिना ग्रन्थेनादिमङ्गलम् , इष्टदेवता- १ प्रज्ञापस्तवस्य परममङ्गलत्वात् , उपयोगपदगतेन 'काबिहे णं भन्ते ! उबओगे पन्नत्ते' इत्यादिना मध्यमङ्गलम् , उपयोगस्य नापदं मज्ञानरूपत्वात् , ज्ञानस्य च कर्मक्षयं प्रति प्रधानकारणतया मङ्गलत्वात् , न च कर्मक्षयं प्रति प्रधान कारणता तस्य न झलम्. प्रसिद्धा, तस्याः साक्षादागमेऽभिधानात्,तथा चागम:-"ज अन्नाणी कम खवेइ बहुयाहि वासकोडीहिं। तं नाणी |तिहि गुत्तो खवेद उस्सासमित्तेणं ॥१॥" तथा समुद्रातपदगतेन केवलिसमुद्घातपरिसमाप्त्युत्तरकालभाविना | सिद्धाधिकारप्रतिबद्धेन-निच्छिन्नसबदुक्खा जाइजरामरणबन्धणविमुका। सासयमव्यावाहं चिट्ठन्ति सुही सुहं | पत्ता ॥१॥"इत्यादिना अवसानमङ्गलम् ॥ अधुनाऽऽदिमङ्गलसूत्रं व्याख्यायते
ववगयजरमरणभये सिद्धे अभिवन्दिऊण तिविहेणं । बन्दामि जिणवरिन्दं तेलोकगुरु महावीरं ॥१॥ सितं-बद्धमष्टप्रकारं कर्मेन्धनं ध्मातं-दग्धं जाज्वल्यमानशुक्लध्यानानलेन यैस्ते निरुक्तविधिना सिद्धाः, अथवा || 'षिधु गो' सेधन्ति सा-अपुनरावृत्त्या निवृतिपुरीमगच्छन् यदिवा 'पिध संराद्धी' सिध्यन्ति स्म-निष्ठिताथों भव-1॥ |न्ति स्म यद्वा 'पिधु शाने माङ्गल्ये च' सेधन्ते स्म-शासितारोऽभवन् माल्यरूपतां वाऽनुभवन्ति खेति सिद्धाः, अथवा
॥ २ ॥ १शिष्यप्रशिष्यादिवशे ॥२॥२ यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटीमिः । तत्, मानी त्रिभिर्गुप्तः क्षपयत्युच्यासमात्रेण ॥ १॥ ३ निश्छिन्नसर्वदुःखा जातिजरामरणवन्धनविमुक्ताः । शाश्वतमव्यावाधं तिष्ठन्ति मुखिनः सुखं प्राप्ताः ॥ १॥
Sasarasasraee
दीप
अनुक्रम
celoecene
SHARERIEatinintenthatkiral
airaanasurary.orm
'प्रज्ञापना' पदस्य उपोद्घात:, 'प्रज्ञापना' पदस्य मङ्गलम्
~16