SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना" - पदं [२], --------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक (३९) दीप य' इति, तटुं-स्थालं तिर्यग्लोके तट्टमिव तिर्यग्लोकत तसिंश्च खयम्भूरमणसमुद्रवेदिकापर्यन्ते अष्टादशयोजनशतबाहल्ये, समस्ततिर्यग्लोके चेत्यर्थः, उपपातेन बादरतेजःकायिकानामपर्याप्तानां स्थानानि प्रज्ञप्तानि, केचित् 'तिरियलोयतट्टे य' इत्येवं व्याचक्षते-तयोः-कपाटयोः स्थितः तत्स्थः तिर्यग्लोकश्चासौ तत्स्थः, तयोरुद्धकपाटयोरन्तर्वतितिर्यग्लोक इत्यर्थः तस्मिंश्च, किमुक्तं भवति ?-द्वयोरूर्द्धकपाटयोर्यथोक्तखरूपयोस्तिर्यग्रलोकेऽपि च तयोरेव कपाटयोरन्तर्गते नान्यत्र, शेषतिर्यग्लोकव्यवच्छेदपरमेतद् वाक्यं, न विधानपरं, विधानस्य कपाटग्रहणेनैव सिद्धत्वात् , तत्त्वं पुनः केवलिना विशिष्टश्रुतविदा वा गम्यं, इयमत्र भावना-इह त्रिविधा बादरपर्याप्सतेजःकायिकाः, तद्यथाएकभषिका बद्धायुषोऽभिमुखनामगोत्राथ, तत्र ये एकस्माद् विवक्षिताद् भवादनन्तरं बादरापर्याप्ततेजःकायिक-IN त्वेनोत्पत्स्यन्ते ते एकमविकाः, ये तु पूर्वभवत्रिभागादिसमयबद्धवादरापर्याप्सतेजःकायिकायुषस्ते बद्धायुषः, ये पुन-1 बोदरापर्यासतेजःकायिकायुर्नामगोत्राणि पूर्वभवमोचनानन्तरं साक्षाद् वेदयन्ते तेऽभिमुखनामगोत्राः, तत्रैकमविका बद्धायुषश्च द्रव्यतो बादरापर्याप्ततेजःकायिका न भावतः, तदाऽऽयुर्नामगोत्रवेदनाभावात् , ततो न तैरिहाधिकारः, किन्तु अभिमुखनामगोत्रः, तेषामेवोपपातस्य स्वस्थानप्राप्त्याभिमुख्यलक्षणस्य लभ्यमानत्वात् , तत्र यद्यपि ऋजुसूत्रनयदर्शनेन बादरापर्यासतेजःकायिकायुर्नामगोत्रवेदनाद् यथोक्तकपाटद्वपतिर्यग्लोकवायव्यवस्थिता अपि बादरापर्यासतेजःकायिकव्यपदेशं लभन्ते तथाप्यत्र व्यवहारनयदर्शनाभ्युपगमादू ये खस्थानसमश्रेणिकपाटद्वयव्यव-II अनुक्रम [१९२] REsamana Renmiarary.au ~163~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy