SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना" - पदं [२], --------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक (३९) संभवात् । अवटाः कृपाः । तडागानि प्रतीतानि । नद्यो गङ्गासिन्धुप्रभृतयः। हृदाः पमहदादयः। बाप्पश्चतुरस्राकाराः । ता एव वृत्ताकाराः पुष्करिण्यः, यदिवा पुष्कराणि पनानि विद्यन्ते यासु ताः पुष्करिण्यः । दीर्घिका ऋजुलघुनद्यः । ता एव वक्रा गुंजालिका । बहूनि केवलकेवलानि पुष्पावकीर्णानि सरांसीत्युच्यन्ते । तथा बहूनि सरांसि एकपलया व्यवस्थितानि सरपकिस्ता बद्धयः सरपक्तयः । तथा येषु सरःसु पश्या व्यवस्थित कूपोदक प्रणालिकया संचरति सा सरासर-पक्तिः, ता बहवः सरःसरपक्यः । बिलानीव बिलानि खभावनिष्पन्ना जगत्यादिषु कूपिकास्तेषां पतयो विलपतयः । उज्झरा गिरिष्वम्भसा प्रस्रवाः । ते एव सदावस्थायिनो निझराः। छिछराणि-अखाताः स्तोकजलाश्रयभूता भूप्रदेशा गिरिप्रदेशा वा । पल्बलानि अखातानि सरांसि । वप्राः केदाराः। किं बहुना १, सर्वेष्वेव जलाशयेषु, एतदेव व्याचष्टे-जलस्थानेषु । शेषभावना प्राग्वत् । अधुना बादरपर्याप्ततेजाकायिकस्थानानि पृच्छति-'कहिणं भंते ! बादरतेउकाइयाणं' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-'गोयमा।' इत्यादि, गीतम | 'स्वस्थानेन' खस्थानमङ्गीकृत्य अन्तर्मनुष्यक्षेत्रे-मनुष्यक्षेत्रमध्ये इत्यर्थः, अर्द्ध तृतीयं येषां ते अद्धतृतीयाः तत्रान्तर्मनुष्यक्षेत्रस्थाई तृतीयं समुद्राणां न विद्यते इतीदं विशेषणं द्वीपानां द्रष्टव्यं, द्वीपाश्च समुद्रौ च द्वीपसमुद्रास्तेषु 'नियाघातेन' ब्यापातस्याभावो निर्व्याघातं तेन निर्व्याघातेन "वा तृतीयायाः" इति पाक्षिकोऽमादेशाभावः, व्याघाताभावेनेत्यर्थः, 'पञ्चदशसु कर्मभूमिषु' पञ्चभरतपश्चरावतपञ्चमहाविदेहरूपासु 'व्याघावं प्रतीत्य' व्याघाते दीप अनुक्रम [१९२] INJuniorammar ~161~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy