________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना".
पदं [१], --------------- उद्देशक: -,---------------दारं -,--------------- मूलं [३७...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
oe
प्रत सूत्रांक [३७]
रम्यकवर्षेषु अनन्तगुणाः, तेभ्योऽपि पञ्चसु देवकुरुषु पञ्चसूत्तरकुरुषु अनन्तगुणाः, तदेवमुक्ता अकर्मभूमकाः ॥ संप्रति कर्मभूमकप्रतिपादनार्थमाह
से कि तं कम्मभूमगा?, कम्मभूमगा पन्नरसविहा पं०,०-पंचहिं भरहेहिं पंचहिँ एवएहि पंचहि महाविदेहेहिं, ते समासओ दुविहा पं०,०-आ [य]रिया व मिलिक्खु य, से किं तं मिलिक्खू, मिलिक्खू अणेगविहा पं०,०-सगा जवणा चिलाया सबरबम्बरमुरंडोहभडगनिष्णगपकणिया कुलक्खगोंडसिहलपारसगोधा कोंचअंबडइदमिलचिल्ललपुलिंदहारोसदाबवोकाणगन्धा हारवा पहलियअझलरोमपासपउसा मलया य बंधुया य सूयलिकोंकणगमेयपल्हवमालव मग्गर आभासिआ कणवीर लहसिय खसा सासिय णदर मौढ डॉबिल गलओस पओस ककेय अक्खाग हणरोमग एणरोमग भरु मरुय चिलाय वियवासी य एवमाइ, से मिलिक्खू ।
अथ के ते कर्मभूमकाः १. सरिराह कर्मभूमकाः पञ्चदशविधाः प्रज्ञसाः, तच पञ्चदशविधत्वं क्षेत्रभेदात्, तथा|| |चाह-'पञ्चहिं भरहेहिं' इत्यादि. पञ्चभिर्भरतः पञ्चभिरैरवतैः पञ्चभिर्महाविदेहेभिद्यमानाः पञ्चदशविधा भवन्ति, त च पञ्चदशविघा अपि समासतो द्विविधाः प्रज्ञप्ताः, तद्यथा-आर्या म्लेच्छाश्च, तत्र आराद् हेयधर्मेभ्यो याता:प्राप्ता उपादेयधर्मरित्यार्याः, "पृषोदरादयः" इति रूपनिष्पत्तिः, म्लेच्छा:-अव्यक्तभाषासमाचाराः, "म्लेच्छ अव्यकायां वाचि" इति वचनात्, भाषाग्रहणं चोपलक्षणं. तेन शिष्टाऽसंमतसकलव्यवहारा म्लेच्छा इति प्रतिपत्तव्यं ।
दीप अनुक्रम [१६६]
oese
-
अ.१00
~ 121~