________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना".
पदं [१], ---------------उद्देशक: [-], --------------- दारं -,--------------- मूलं [३७...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
प्रज्ञापना- या: मलय. वृत्ती.
सूत्राक
॥५१॥
[३७]]
दीप अनुक्रम [१६६]
पद्मवरवेदिका सर्वतः सामस्त्येन वनखण्डपरिक्षिप्ता, वनाच वनखण्डस्यायं विशेषः-प्रायो बहूनां समानजातीयाना- प्रज्ञापमुत्तमानां महीरुहाणां समुदायो वनं, यथा अशोकवनं चम्पकवनमिति, अनेकजातीयानामुत्तमानां महीरुहाणांनापदे मसमूहो वनखण्डः, उक्तं च जीवाभिगममूलटीकायाम्-"एगजाइएहि खण्डेहिं वणं, अणेगजाइएहिं उत्तमेहि वण- नुष्यप्रज्ञा. संडे" इति, तस्य च वनखण्डस्य चक्रवालतया विष्कम्भो देशोने द्वे योजने, परिक्षेपः पद्मवरवेदिकाप्रमाणः, अस्य च (सू. ३६) वनखण्डस्य वर्णकः प्रतिपादितोऽस्ति, स चातीय गरीयानिति नोपदर्शितः, केवलं जीवाभिगमटीकातोऽवसेयः तस्यैव हिमवतः पर्यन्तादारभ्य दक्षिणपूर्वस्यां दिशि त्रीणि योजनशतानि लवणसमुद्रमवगाय द्वितीयदंष्ट्राया उपरि एकोरुकद्वीपप्रमाण आभासिकनामा द्वीपो वर्तते, तथा तस्यैव हिमवतः पश्चिमायां दिशि पर्यन्तादारभ्य दक्षिणप-28 |श्चिमायां-नैतकोण इत्यर्थः, त्रीणि योजनशतानि लवणसमुद्रमवगाव दंष्ट्राया उपरि यथोक्तप्रमाणो वैषाणिकना-IN मा द्वीपः, तथा तस्यैव हिमवतः पश्चिमायां दिशि पर्यन्तादारभ्य पश्चिमोत्तरस्यां दिशि-वायव्यकोणे इत्यर्थः, त्रीणि योजनशतानि लवणसमुद्रमध्ये दंष्ट्रामतिक्रम्यात्रान्तरे पूर्वोक्तप्रमाणो नाङ्गोलिकनामा द्वीपः, एवमेते चत्वारो द्वीपा हिमवतश्चतसृष्वपि विदिक्ष तुल्यप्रमाणा अवतिष्ठन्ते. उक्तं च-"चुलहिमवंतपुषावरेण विदिसासु सागरं तिसए । गंतूर्णतरदीवा तिण्णि सए हुन्ति विच्छिन्ना ॥१॥ अउणापन्ननवसए किंचूर्ण परिहि तेसिमे नामा। एगोरुयगाभा-IN |सिय वेसाणिय चेव नंगूली ॥२॥" तत एषामेकोरुकादीनां चतुर्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु
~114