________________
आगम (१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ------------- उद्देशक: -, ------------- दारं [-], ------------- मूलं [३६] + गाथा(१०७) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
eee
सूत्रांक
[३६]
गाथा
जातिकलकोटिशतसहस्रसंख्याप्रतिपादिका संग्रहिणीगाथामाह-अत्र द्वीन्द्रियेभ्य आरभ्य यथासंख्येन संख्यापद-18
योजना, सा चैवं-द्वीन्द्रियाणां सप्स जातिकुलकोटिलक्षाणि, त्रीन्द्रियाणामष्टी, चतुरिन्द्रियाणां नव, जलचरपञ्चेन्द्रियाSणाम त्रयोदशानि, चतुष्पदस्थलचरपञ्चेन्द्रियाणां दश, उर परिसर्पस्थलचरपञ्चेन्द्रियाणां दश, भुजपरिसर्पस्थलचरपञ्चे
न्द्रियाणां नव, खचरपञ्चेन्द्रियाणां द्वादशेति । उपसंहारमाह-'सेत्तं' इत्यादि । तदेवमुक्ताः पञ्चेन्द्रियतैर्यग्योनिकाः। सम्प्रति मनुष्यानभिषित्सुराहसे किं तं मणस्सा . मणुस्सा दुविहा पं०, तं०-समुच्छिममणुस्सा य गम्भवतियमणुस्सा य, से किं तं समुच्छिममणुस्सा, कहि णं भन्ते ! समुच्छिममणुस्सा संमुच्छंति ?, गोयमा! अंतो मणुस्सखित्ते पणयालीसाए जोयणसयसहस्सेसु अड्डाइजेसु दीवसमुद्देसु पनरससु कम्मभूमीम तीसाए अकम्मभूमीसु छपनाए अंतरदीवएसु गम्भवतियमणुस्साणं चेव उच्चारेसु वा पासवणेसु वा खेलेसु वा सिंघाणएसु वा बंतेसु वा पित्तेसु वा पूएसु वा सोणिएसु वा सुकेसु वा सुकपुग्गलपरिसाडेसु वा विगयजीवकलेवरेसु वा थीपुरिससंजोएसु वा णगरनिद्धमणेसु वा सबेसु चेव असुइहाणेसु, एत्थ णं समुच्छिममणुस्सा संमुच्छंति, अंगुलस्स असंखेजहभागमेत्ताए ओगाहणाए असन्नी मिच्छदिही अन्नाणी सहाहि पजत्तीहिं अपजत्तगा अंतोमुहुत्ताउया चेव कालं करेंति । से तं समुच्छिममणुस्सा ॥ से किं तं गम्भवकंतियमणुस्सा, गम्भवतियमणुस्सा तिविहा प०,०-कम्मभूमगा अकम्मभूमगा अन्तरदीवगा, से कि तं अन्तरदीवगा?, अंतरदीवगा अठ्ठावीसविहा प०,
दीप अनुक्रम [१६३
celee
-१६५]
wrajurasurary.com
अत्र पञ्चइन्द्रिय-जीवस्य प्रज्ञापना मध्ये मनुष्य-जीवस्य प्रज्ञापना आरभ्यते
~111