________________
आगम
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ------------- उद्देशक: [-], ------------- दारं [-], ------------- मूलं [३६] + गाथा(१०७) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
प्रज्ञापनायाःमलयवृत्ती.
[३६]
॥४९॥
_ +
गाथा
याणं खहयरपंचिंदियतिरिक्खजोणियाणं पजतापजचाणं बारस जाइकुलकोडिजोणिपमुहसयसहस्सा भवन्तीति मक्खायं । प्रज्ञापसत्तडजाइकुलकोडिलक्ख नव अद्भुतेरसाई च । दस दस य होन्ति नवगा तह वारस चेव बोद्ध्वा ॥ १०७॥ सेचं नापदे खेखहयरपंचिंदियतिरिक्खजोणिया, सेत्तं पंचिंदियतिरिक्खजोणिया । (सू० ३५)
चरपञ्चेअथ के ते खचरपञ्चेन्द्रियतैर्यगयोनिकाः १, सूरिराह-खचरपञ्चेन्द्रियतैर्यग्योनिकाश्चतुर्विधाः प्रज्ञसाः, तद्यथा
न्द्रियपु. RAT'चम्मपक्खी' इत्यादि, चर्मात्मको पक्षौ चर्मपक्षौ तौ विद्यते येषां ते चर्मपक्षिणः, लोमात्मको पक्षौ लोमपक्षी
तद्वन्तो लोमपक्षिणः, तथा गच्छतामपि समुद्गकवत् स्थिती पक्षी समुद्गकपक्षी तद्वन्तः समुद्गकपक्षिणः, वितती नित्यमनाकुञ्चिती पक्षी येषां (तो) विततपक्षी तद्वन्तो विततपक्षिणः । से किं तं' इत्यादि, अथ के ते चर्मपक्षिणः १, चर्मपक्षिणोऽनेकविधाः प्रज्ञप्ताः तदयथा-वलाली इत्यादि, एते च भेदा लोकतोऽवसेयाः, जे यावन्ने तहप्पगारा' इति,येऽपि चान्ये तथाप्रकारा:-एवंरूपास्ते चर्मपक्षिणो द्रष्टव्याः, उपसंहारमाह-'सेत्तं चम्मपक्खी' लोमपक्षिप्रति||पादनार्थमाह-'से कि तं' इत्यादि, एते च लोमपक्षिभेदा लोकतो वेदितव्याः।समुद्गकपक्षिप्रतिपादनार्थमाह-18
से किंत' इत्यादि पाठसिद्धं, एवं विततपक्षिसूत्रमपि। 'ते समासओ' इत्यादि प्रागवद् भावनीयं, एतेषां द्वादश जातिकुलकोटीनां योनिप्रमुखानि शतसहस्राणि।अमीषामपि शरीरादिषु द्वारेषु चिन्तनं स्त्रीपुंनपुंसकानामल्पबहुत्वं । च जीवाभिगमटीकातः प्रतिपत्तव्यं, इह तु ग्रन्थगौरवभयान लिख्यते । अधुना विनयजनानुग्रहाय द्वीन्द्रियप्रभृति
दीप अनुक्रम [१६३
॥४९॥
-१६५]
~110