________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [१], --------------- उद्देशक: [-], --------------- दारं -1, --------------- मूलं [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
प्रज्ञापनायाः मलयवृत्ती.
१प्रज्ञापनापदे प| रिसर्पपश्चन्द्रि.
सुत्राक
॥४६॥
[३५]
दीप अनुक्रम [१६२]
चरति थलेऽवि चरन्ति, ते णस्थि इह, बाहिरएसु दीवेसु समुद्दएसु इवन्ति, जे यावन्ने तहप्पगारा, सेत्तं महोरगा । ते समासओ दुविहा पं० त०-समुच्छिमा य गम्भवतिया य, तत्थ णं जे ते समुच्छिमा ते सत्वे नपुंसगा, तत्थ णं जे ते गम्भवकंतिया ते णं तिविहा पं०, तं०-इत्थी पुरिसगा नपुंसगा । एएसिणं एवमाइयाणं पजत्तापजत्ताणं उरपरिसप्पाणं दस जाइकुलकोडिजोणिप्पमुहसयसहस्सा भवन्तीतिमक्खायं, से उरपरिसप्पा । से कितं भुयपरिसप्पा, भुवपरिसप्पा अणेगविहा प० तं०-नउला सेहा सरडा सल्ला सरंठा सारा खोरा घरोइला विस्संभरा मूसा मंगुसा पयलाइया छीरविरालिया जहा चउप्पाइया, जे यावचे तहप्पगारा, ते समासओ दुविहा प००-समुच्छिमा य गम्भवतिया य, तत्थ णं जे ते संमुच्छिमा ते सवे नपुंसगा, तत्थ णं जे ते गब्भवतिया ते ण तिविहा पं० त०-इत्थी पुरिसा नपुंसगा । एएसिणं एवमाझ्याणं पअत्तापजचाणं भुयपरिसप्पाणं नव जाइकुलकोडिजोणिपमुहसयसहस्सा भवन्तीति मक्खाय, सेत्तं भुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणिया, सेत्तं परिसप्पथलयरपंचिदियतिरिक्खजोणिया । (मू०३५)
अथ के ते परिसर्पस्थलचरपञ्चेन्द्रियतैर्यग्योनिकाः?, सूरिराह-परिसर्पस्थलचरपञ्चेन्द्रियतैर्यग्योनिका द्विविधाःद्विप्रकाराः प्रज्ञसाः, तद्यथा-'उरपरिसप्प' इत्यादि, उरसा परिसर्पन्तीति उरम्परिसर्पाः तेच ते स्थलचरपञ्चेन्द्रियतैर्यगयोनिकाः उरःपरिसर्पस्थलचरपञ्चेन्द्रियतैर्यग्योनिकाः, भुजाभ्यां परिसर्पन्तीति मुजपरिसर्पाः ते च ते स्थलचरपश्चेन्द्रियतैर्यगयोनिकाश्च भुजपरिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः,चशब्दो प्रत्येक खगतानेकभेदसूचकी, तत्रोरःपरिसर्पस्थल
~104