SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति: [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१४२] दीप अनुक्रम श्रीजीवा- पुष्पचङ्गेरीयावलोमहस्तचङ्गेरीपुष्पपटलकयावलोमहस्तपटलकसिंहासनच्छत्रचामरतैलसमुद्कयावदजनसमुद्रकधूपकडुल्छुकहस्तगताः क- प्रतिपत्ती जीचाभिः मेण प्रत्येकमालायाः, विजयं देवं पृष्ठतः पृष्ठतोऽनुगच्छन्ति । ततः स विजयो देवश्चतुर्भिः सामानिकसहश्चतमुभिः सपरियाराभिर-बिजयदेमलयगि-टू पमहिषीभिस्तिसभिः पर्षद्भिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिः पोडशभिरामरक्षदेवसहस्रैरन्यैश्च बहुभिर्विजयराजधानीवास्तव्यैवी- वकृता रीयावृत्तिः नमन्तरैर्देवी भिश्च साई संपरिवृतः सर्वां 'जाव निग्घोसनादितरवेण'मिति यावत्करणादेवं परिपूर्णः पाठो द्रष्टव्यः-सव्व- जिनपूजा जुईए सव्वबलेण सव्वसमुदएणं सब्बविभूईए सम्बसंभमेणं सवपुष्फगंधमझालंकारेणं सब्बतुडियसद्दनिनाएणं मह्या इडीए महया उद्देशः२ ॥२५४॥ जुईए महया बलेणं महया समुदरणं महया वरतुडियजमगसमगपडप्पवाइयरवेणं संखपणवषडहभेरिग्रहरिखरमुहिहुडुफद्दुभि- सू०१४२ निग्धोसनादितरवेणं' अस्य व्याख्या प्राग्वन् । यत्रैव सिद्धायतनं तत्रयोपागच्छति, उपागत्य सिद्धायतनमनुप्रदक्षिणीकुर्वन पूर्वद्वारेण प्रविशति, प्रविश्यालोक्य जिनप्रतिमानां प्रणामं करोति, कृत्वा यत्रैव मणिपीठिका यत्रैव देवच्छन्दको यत्रैव जिनप्रतिमास्तत्रो-12 पागच्छति, उपागय लोमहस्तकं परामृशति परामृश्य च जिनप्रतिमाः प्रमार्जयति प्रमार्य दिव्ययोदकधारया नपयति नपयित्वा सरसेनाद्रेण गोशीर्षचन्दनेन गात्राण्यनुलिम्पति, अनुलिप्य 'अहतानि' अपरिमलितानि दिव्यानि देवदूष्ययुगलानि 'नियं-|| सईत्ति परिधापयति परिधाप्य 'अप्रैः अपरिभुक्तैः 'वरैः' प्रधानैर्गन्धैर्माल्यैश्वार्चयति । एतदेव सविस्तरमुपदर्शयति-पुष्पारोपणं है माल्यारोपणं वर्णकारोपणं चूर्गारोपणं गन्धारोपणम् आभरणारोपणं (च) करोति, कृत्वा तासां जिनप्रतिमानां पुरतः 'अच्छे स्वच्छै: 'श्लक्ष्णैः' मसृणै रजतमयैः, अच्छो रसो येषां तेऽच्छरसाः, प्रत्यासन्नवस्तुप्रतिविम्बाधारभूता इवातिनिर्मला इति भावः, ते च ते ॥२५४॥ |तन्दुलाश्चाच्छरसतन्दुलाः, पूर्वपदस्य दीर्घान्तता प्राकृतत्वात् , यथा 'वइरानया नेमा' इत्यादी, नैरष्टावष्टौ स्वस्तिकादीनि मङ्गल [१८०] ock अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् विजयदेव-कृता जिन-पूजा-अधिकार ~56
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy