________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
*-*
[१४२]
-
मुक्त्वा विघाटयति विघाख्यानुप्रवाचयति अनु-परिपाट्या प्रकर्पग-विशिष्टार्थाचगमरूपेण वाचयति पाचविला 'धाम्भिक' धर्मानुदगतं व्यवसाय व्यवस्थति, कर्तुम भिलपतीति भावः, व्यवसायसभायाः शुभाध्यवसायनिवन्धनवान , क्षेत्रादेरपि कर्मक्षयोपशमादि
हेतुत्वान् , उक्तच-"उद्यक्खयखओबसमोचसमा जंच कम्मुणो भणिया। दबं खेतं कालं भवं च भावं च संपप्प ॥ १॥" इति, धामिर्क व व्यवसायं व्यवसाय पुस्त करने प्रतिनिक्षिपत्ति प्रतिनिक्षिप्य सिंहासनादभ्युत्तिष्ठति, अभ्युत्थाय व्यवसायसभातः पूर्वद्वारेण विनिर्गमछति विनिर्गत्य यौन व्यवसायसभाया एवं पूर्वा नन्दापुष्करिणी तत्रैवोपागमति उपागत्य नन्दा पुष्करिणीमनुप्रदक्षिणीकुर्वन पूर्वतोरणेनानुप्रविशति प्रविश्य पूर्वेण त्रिसोपानप्रतिरूपकेण प्रत्यवरोहति, मध्ये प्रविशतीति भावः, प्रत्यवरुद्ध हस्तपादी प्रक्षालयति प्रक्षाल्यै कं महान्तं श्रेतं रजतमयं विमलसलिलपूर्ण मत्तकरिमहामुखाकृतिसमानं भूषारं गृहाति गृहीत्वा यानि तत्रोपलानि पानि कुमुदानि नलिनानि यावत् शतसहस्रपत्राणि तानि गृहाति गृहीत्वा नन्दात: पुष्करिणीतः प्रत्युत्तरति प्रत्युत्तीर्य यत्रैव सिद्धायतनं तत्रैव प्रधावितवान गमनाय ।। 'तए ण'मित्यादि, ततस्तस्य विजयस्य देवस्य चत्वारि सामानिकदेवसहस्राणि चतसः सपरिवारा अपमहिप्य: तिस्रः पर्पदः सप्तानीकानि समानीकाधिपतयः पोडशात्मरक्षवेवसहस्राणि अन्ये च बहवो विजयराजधानीवास्तव्या वानमन्तरा देवाश्च देव्या अध्येकका उत्पलहस्तगता अप्येककाः पद्महस्तगता अध्येकफाः कुमुदहस्तगताः एवं नलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्रशतसहसपत्रहस्तगताः क्रमेण प्रत्येक वाक्याः, विजयं देवं पृष्ठतः। पृष्ठतः परिपाट्येति भावः अनुगच्छन्ति ।। 'तए णमित्यादि, ततस्तस्य विजयस्व देवस्य यहब आभियोग्या देवा देव्यश्च अप्येकका बन्दनकलशहस्तगताः अध्येकका भूङ्गारहस्तगताः अप्येकका आदर्शहस्तगताः एवं खालपात्रीसुप्रतिष्ठवातकरकचित्ररत्नकरण्डक
*
दीप अनुक्रम
%
[१८०]
%
*
- 29
विजयदेव-कृता जिन-पूजा-अधिकार
~55