________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[१४२]
स्सीहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहिं सब्धिहीए जाय निग्घोसनाइयरवेणं जेणेव सभा सुधम्मा तेणेव उवागच्छति २ता सभं सुधम्म पुरथिमिल्लेणं दारेणं अणुपविसति २सा जेणेव मणिपेढिया तेणेव उवागच्छति २सा सीहासणवरगते पुरच्छाभिमुहे सण्णि
सपणे ।। (मू०१४२) 'तए ण'मित्यादि, ततः स विजयो देवो वानमन्तरैः 'महया २' इति अनिशयेन महता इन्द्राभिषेकेणामिपिक्तः सन सिंहासनादभ्युत्तिष्ठति, अभ्युत्थायाभिषेकसभात: पूर्वद्वारेण विनिर्गत्य यौवालङ्कारसभा तत्रैवोपागच्छति, उपागत्यालङ्कारिकसभामनुप्रदक्षिणीकुर्वन पूर्वद्वारेणानुप्रविशति, अनुप्रविश्य च यत्रैव मणिपीठिका यत्रैव च सिंहासनं तत्रोपागच्छति, उपागत्य सिंहासनवरगतः पूर्वाभिमुखः संनिषण्णः, ततस्तस्य विजयस्य देवस्याभियोग्या देवा सुबहु 'आलङ्कारिकम्' अलङ्कारयोग्यं भाण्टमुपनयन्ति ।। 'तए ण'मित्यादि, सत: स विजयो देवस्तस्मथमतया तस्यामलद्वारसभायां प्रथमतया पक्ष्मला च सा मुकुमारा च पक्षमलसुकुमारा तथा 'सुरभिगन्धकापायिक्या' सुरभिगन्धकषायद्रव्यपरिकम्मितवा लघुशाटिकयेति गम्यते गात्राणि रूक्षयति रुक्षयित्वा सरसेन गोशीर्षचन्दनेन गात्राण्यनुलिम्पति अनुलिप्य देवदूष्ययुगलं निधन इति योगः, कथम्भूतः ? इत्याह-नासानीसासवाय-| बझं नासिकानिःश्वासवातवाहां, एतेन शक्ष्णतामाह, 'चक्षुहर' चक्षुहरति-आत्मवशं नयति विशिष्टरूपातिशयकलित त्याचक्षुरं 'वर्णस्पर्श युक्तम्' अतिशाबिना वर्णेनातिशायिना स्पर्शेन युक्तं 'हयलालापेलवाइरेग'मिति हयलाला-अश्वलाला तस्या अपि पेलयमतिरेकेण हयलालापेलवातिरेकं नाम नाग्नैकाध्ये समासो बहुल'मिति समासः, अतिविशिष्टमृदुल लघुत्वगुणोपेतमिति भावः |
2062
दीप अनुक्रम [१८०]
जीच.४३
विजयदेव-कृता जिन-पूजा-अधिकार
~53