SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], ------------------- मूलं [१४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: 44 प्रतिपत्ती विजयदे प्रत सूत्रांक श्रीजीवाजीवाभि मलयगिरीयावृत्तिः चिकृता [१४२] जिनपूजा उद्देशः२ १२५२॥ सू०१४२ दीप अनुक्रम [१८०] अणुलिंपति अग्गेहिं वरेहिं गंधेहि य मल्लेहि य अचिणति २त्ता [मल्लेहि] सीहासणे लोमहत्यएणं पमजति जाव धूर्व दलयति सेर्स तं चेव णंदाए जहा हरयस्स तहा जेणेव पलिपीठं तेणेव उवागमति २सा अभिओगे देवे सहावेति २त्ता एवं वयासी-बिप्पामेव भो देवाणपिया! विजयाए रायहाणीए सिंघाडगेसु य तिएसु य याउकेसु य चचरेसु य चतुमुहेसु य महापहपहेसु य पासामु य पागारेसु य अदालएसु य चरियासु य दारेस य गोपुरस य तोरणेसु च बावीसुध पुकम्बरिणीमु य जाब विलपंतिगासु य आरामेसु य उजाणेसु य काणणेसु य बणेसु य वणसंडेसु य वणराइसु य अचणियं करेह करेत्ता ममेयमाणत्तियं खिप्पामेव पचप्पिणहता ते आभिओगिया देवा विजगणं देवेणं एवं वुत्ता समाणा जाव हतुवा विणएणं पडिसुणेनि २ सा विजयाए राबहागीर सिंघाडगेसु य जाव अचणियं करता जेणेव विजार देवे देणेव उवागच्छन्ति २ चा एयमाणत्तियं पचप्पिणति ॥लए णं से विजए देवे तेसिणं आभिओगियाणं देवाणं अंतिए एवमटुं सोचा णिसम्म हहतुद्वचित्तमाणंदिय जाय हयहियए जेणेव अंदापुक्रवरिणी तेणेव उवागच्छति २त्ता पुरथिमिल्लेणं तोरणेणं जाव हत्थपायं पक्खालेति २त्ता आयंते चोक्खे परमसुइभूए अंदापुक्खरिणीओ पसरति २त्ता जेणेव सभा सुधम्मा तेणेव पहारेत्य गमणाए । तए णं से विजए देवे चउहिं सामाणियसाह -20-1-720-2 4-02 रकर २५२ ॥ अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् विजयदेव-कृता जिन-पूजा-अधिकार ~52
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy