SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति: [सर्वजीव], ------------------ प्रति प्रति० [९], ------------------- मूलं [२७१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२७१] श्रीजीवा-6 तेसि णं भंते! पुढविकाइयाणं आउ० तेउ० वाउ० वण दियाणं तेइंदियाणं चउरि० पंचेंदिजीवाभि० याणं अणिदियाण य कतरे २०१, गोयमा! सव्वत्थोवा पंचेंदिया चतुरिंदिया विसेसाहिया मलयगि- तेइंदि०विसे० दि० विसे० तेउकाइया असंखिजगुणा पुढविकाइया वि० आज० वि० वाउ. रीयावृत्तिः वि० अणिंदिया अणंतगुणा वणस्सतिकाइया अणंतगुणा ॥ (सू०२७१) ॥४६४॥ 'तत्थे'यादि, तन ये ते एवमुक्तवन्तो दशविधाः सर्वजीवा: प्रज्ञप्तास्त एवमुक्तवन्तस्तद्यथा-पृथिवीकायिका: अकायिका: तेजस्का- यिकावायुकायिकाः वनस्पतिकायिकाः द्वीन्द्रियाः त्रीन्द्रियाः चतुरिन्द्रियाः पञ्चेन्द्रियाः अनिन्द्रियाः, सत्र पृथिवीकायिकस्य काय- स्थितिर्जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽसङ्ख्येयं कालं, असोया उत्सर्पिण्यक्सपिण्यः कालतः क्षेत्रतोऽसलोया लोकाः, एवमप्तेजोवायूनामपि वक्तव्यं, वनस्पतिकायिकस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतोऽनन्तं कालं, अनन्ता उत्सपिण्यवसर्पिण्य: कालत: क्षेत्रतोऽनन्ता लोका असोयाः पुद्गलपरावर्ता आबलिकाया असलेयो भागः, द्वित्रिचतुरिन्द्रियाणां जघन्यत: प्रत्येकमन्तर्मुहूर्तमुत्कर्षत: प्रत्येक स- क्वेयः कालः, पञ्चेन्द्रियस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षत: सागरोपमशतपृथक्त्वं सातिरेक, अनिन्द्रियः साद्यपर्यवसितः ॥ अन्तरचिन्तायां पृथिवीकायिकस्स जघन्यतोऽन्तरमन्तर्मुहूर्त्तमुत्कर्षतो वनस्पतिकालः, एवं यावत्पचेन्द्रियस्य, नवरं बनस्पतिकायिकस्योत्कर्षतोउसोयं कालं, असोया उत्सपिण्यवसपिण्यः कालत: क्षेत्रतोऽसोया लोकाः, अनिन्द्रियस्य नास्त्यन्तरं, साद्यपर्यवसितत्वात् | ला अल्पबहुवचिन्तायां सर्वतोकाः पञ्चेन्द्रियाश्चतुरिन्द्रिया विशेषाधिकाः श्रीन्द्रिया विशेषाधिकाः द्वीन्द्रिया विशेषाधिकाः तेजस्कायिका प्रतिपत्ती सर्वजीवदशवि० पृथ्व्यादिभिः प्रथमाप्रथमसमयना दीप अनुक्रम [३९७] तारकादिभिः उद्देशः२ सू०२७१ nge ॥४६४।। अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं ~476~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy