________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : सर्वजीव], ------------------ प्रति प्रति० [१], ------------------- मूलं [२४८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[२४८]
स चानन्ता उत्सपिण्यवसपिण्यः कालत: क्षेत्रतोऽनन्ता लोका असोया: पुद्गलपरावर्ताः से च पुलपरावा आवलिकाया अस-1 येयो भागः, एतावन्तं कालं वनस्पतिष्वभाषकल्लान् । साम्प्रतमन्तरं चिचिन्तयिपुराह-भासगस्स णं भंते!' इत्यादि प्रश्नसूत्रंट सुगम, भगवानाह-गौतम! जघन्येनान्तर्मुहर्तमुत्कर्षतो वनस्पतिकालः, अभाषककालस्य भापकान्तरत्वात् । अभाषकसूत्रे साद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात् , सादिसपर्यवसितस्य जघन्येनैक समयमुस्कर्षतोऽन्तर्मुहूर्त, भाषककालस्याभाषकान्तरत्वात् । तस्य |च जघन्यत उत्कर्पतश्चैतावन्मात्रत्वात् , अल्पबटुल सूत्रं प्रतीतम् || 'अहवेत्यादि, सशरीरा:-असिद्धा अशरीरा:-सिद्धाः, तत्त: सर्वाण्यपि सशरीराशरीरसूत्राणि सिद्धासिद्धसूत्राणीय भावनीयानि ।।
अहवा दुविहा सचजीवा पण्णत्ता, तंजहा-चरिमा चेव अचरिमा चेव ॥ चरिमे णं भंते ! चरिमेत्ति कालतो केवचिरं होति ?, गोयमा! चरिम अणादीए सपजवसिए, अचरिमे दुबिहे-अणातीए वा अपजवसिए सातीए अपज्जवसिते, दोपहंपि णस्थि अंतरं, अप्पायहुं सब्बत्थोवा अचरिमा चरिमा अणंतगुणा । [अहवा दुविहा सबजीवा सागारोवउत्ता य अणागारोवउत्ता य, दोहंपि संचिट्टणावि अंतरंपि जह० अंतो० उ० अंतो०, अप्पाबहु० सव्वस्थोवा अणागारो
वउत्ता सागारोवउत्ता असंखेजगुणा] सेत्तं दुविहा सव्यजीवा पन्नत्ता] ॥ (सू० २४९) 'अहवे'त्यादि, चरमा:-चरमभववन्तो भव्यविशेषा ये सेत्स्यन्ति, तद्विपरीता अचरमा:-अभव्याः सिद्धाश्च । कायस्थितिसूत्रे चरमोऽनादिसपर्यवसितोऽन्यथा चरमत्वायोगात् । अचरमसूत्रेऽचरमो द्विविधः प्रज्ञप्रस्तद्यथा-अनादिको वाऽपर्यवसितः साविको वाऽ-1
Mikkkkx
SkARRORSCRRok
दीप अनुक्रम [३७३]
~435