SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [सर्वजीव], ------------------ प्रति प्रति० [१], ------------------- मूलं [२४८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत श्रीजीवा-1 जीवाभि० मलयगिरीयावृत्तिः सूत्रांक [२४८] ९ प्रतिपत्ती सर्वजीव भाषकसशरीरेतर. उद्देशः२ सू० २४८ दीप अनुक्रम [३७३] भासएत्तिकालओ केवचिरं होति?, गोयमा! जहण्णेणं एक समयं उक्को अंतोमुहत्तं ॥ अभासए णं भंते०, गोयमा! अभासए दुविहे पण्णत्ते-साइए वा अपञ्जवसिए सातीए वा सपजवसिए, तत्थ ण जे से साइए सपञ्जवसिए से जह० अंतो० उको० अणंतं कालं अणंता उस्सप्पिणीओसप्पिणीओ बणस्सतिकालो॥ भासगस्स णं भंते! केवतिकालं अंतरं होति, जह अंतो उक्क० अणतं कालं वणस्सतिकालो । अभासग सातीयस्स अपलवसियस्स पत्थि अंतरं, सातीयसपजवसियस्स जहण्णेणं एक समयं उक्क० अंतो 1 अप्पायहु० सव्वस्थोवा भासगा अभासगा अणंतगुणा ।। अहवा दुविहा सव्वजीवा ससरीरी य असरीरीय असरीरी जहा सिद्धा, थोवा असरीरी ससरीरी अणंतगुणा ।। (सू०२४८) 'अहवे'त्यादि, अथवा द्विविधाः सर्वजीवा: प्रज्ञप्तास्तद्यथा-भाषकाच अभाषकाच, भाषमाणा भापका इतरेऽभाषकाः ॥ सम्प्रति । काय स्थितिमाह-'सभासए गं भंते' इत्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम! जघन्येनैकं समयं भाषाद्रव्यग्रहणसमय एव मरणतोऽन्यतो था कुतश्चित्कारणातत्यापारस्याप्युपरमान् , उत्कणान्तर्मुहूर्त, नावन्तं कालं निरन्तरं भाषाद्रव्यग्रहणनिसर्गसम्भवात् , तत उद्ध जीवस्वाभाव्यान्नियमत एवोपरमति ।। अभाषकप्रभसूत्रं सुगम, भगवानाह-गौतम! अभावको द्विविधः प्रज्ञप्रस्तद्यथा-सादिको वाडपर्यवसित: सिद्धः, सादिको वा सपर्यवसितः स च पृथिव्यादिः, तत्र योऽसौ सादिः सपर्यवसितः स जघन्येनान्तर्मुहूर्त, भाषणादु- परम्यान्तर्मुहसेन कस्यापि भूयोऽपि भाषणप्रवृत्तेः, पृथिव्यादिभवन्य वा जपन्यत एतावन्मात्रकालवान् , उत्कर्षतो वनस्पतिकालः, ४४३ अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं ~4344
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy