SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [७], --------------------- उद्देशक: -,--------------------- मूलं [२४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२४१] श्रीजीवा- प्रथमसमयनैरयिकाः, एकस्मिन् समये समातीताना [प्रन्थानम् १३०००] मपि स्तोकानामेवोत्पादान, तेभ्योऽप्रथमसमयनैर- प्रतिपत्तौ जीवाभियिका असङ्खयेय गुणाः, चिरकालावस्थायिनां तेषामन्याऽन्योत्पादेनातिप्रभूतभावान् । एवं तिर्यम्योनिकमनुष्यदेवसूत्राण्यपि वक्तव्यानि, हा पृषीकामलयगि- नवरं तिर्यग्योनिकसूत्रेऽप्रथमसगयतिर्यग्योनिका अनन्तगुणा वक्तव्याः, वनस्पतिजीवानामनन्तस्यात् ।। साम्प्रतमेपामेव नैरयिकादीनां यादिस्थिरीयावृत्तिः। प्रथमाप्रथमसमयानां समुदायेन परस्परमल्पबहुलमाह-'एएसिण मित्यादि प्रभसूत्रं सुगर्म, भगवानाह-गौतम! सर्वस्लोकाः प्रथमसम- त्यादि यमनुष्याः, एकस्मिन् समये सहयातीतानामपि स्तोकानामेवोत्पादान् । तेभ्योऽप्रथमसमयमनुष्या असहयगुणाः, चिरकालावस्थायित-151 उद्देशः२ ॥४३१॥ याऽतिप्राभूत्येन लभ्यमानत्वात् , तेभ्यः प्रथमसमयनैरविका असहयगुणाः, अतिप्रभूततराणामेकस्मिन सगये उत्पादसम्भवात् , तेभ्यःहास.२४२ प्रथमसमयदेवा असख्येयगुणाः, व्यन्तरज्योतिष्काणामेकस्मिन्नपि समये प्राचुर्येण कदाचिदुत्पादान् , तेभ्वः प्रथमसमयतिर्थग्योनिका असयेयगुणाः, नारकवर्जगतित्रयादप्युत्पादसम्भवान् , तेभ्योऽप्रथमसमयनैरयिका असपेयगुणाः, अङ्गुलमानक्षेत्रप्रदेशराशेः प्रथमवर्गमूले | द्वितीयेन वर्गमूलेन गुणिते यावान प्रदेशराशिस्तावत्प्रमाणत्वान् , तेभ्योऽप्रथमसमयतिर्यग्योनिका अनन्तगुणाः, वनस्पतिजीवानामनन्त| स्वाग, उपसंहारमाह-'सेत्त'मिलादि ।। इति श्रीमलयगिरिविरचितायां जीवाभिगमटीकायर्या सप्तम्या प्रतिपत्ती अष्टविधप्रतिपत्तिः ।। दीप अनुक्रम [३६६] 4-666 -%% अथाष्टमी प्रतिपत्तिः तदेवमुक्ताऽष्टविधप्रतिपत्रिधुना क्रमप्राप्तां नवविधप्रतिपत्तिमाह तत्थ णं जे ते एवमाहंमु णवविधा संसारसमावण्णगा ते एवमाहंसु-पुढविक्काइया आउक्काइया ॥४३१॥ अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रित अत्र सप्तमी "अष्टविधा" प्रतिपत्ति: परिसमाप्ता: अथ अष्टमी "नवविधा" प्रतिपत्ति: आरब्धा: ... संसारिजीवानाम् षड्विधत्वेन प्ररुपणं-पृथ्वि, अप, तेउ, वायु, वनस्पतिपर्यन्त एवं द्वि-इन्द्रियादि चत्वार: जीवाधिकार: आरभ्यते ~410~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy