________________
आगम
(१४)
प्रत
सूत्रांक
[२४१]
दीप
अनुक्रम
[३६६]
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ /२ (मूलं + वृत्तिः )
उद्देशक: [-],
- मूलं [२४१]
प्रतिपत्ति: [७], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
Ja Eco in
देवा य कयरे २१, सव्वत्थोवा पढमसमयमणुस्सा अपढमसमयमणुस्सा असंखेजगुणा पदमसमयणेरइया असंखिज्जगुणा पढमसमयदेवा असंखेनगुणा पदमसमयतिरिक्खजोणिया असंखेजगुणा अपडमसमयनेरइया असंखेजगुणा अपदमसमयदेवा असंखेज्जगुणा अपदमसमयतिरिक्जोणिया अनंतगुणा । सेतं अट्टविहा संसारसमावण्णगा जीवा पण्णत्ता ॥ ( सू० २४१ ) अविहपडिवत्ती समन्ता ॥
'तत्थे'त्यादि तत्र ये ते एवमुक्तवन्तः - अष्टविधाः संसारसमापन्ना जीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा - प्रथम समयनैरविका अ प्रथमसमयनैरयिकाः, प्रथमसमयतिर्यग्योनिका अप्रथमसमयतिर्यग्योनिकाः प्रथमसमयमनुष्या अप्रथमसमयमनुष्याः प्रथमसमयदेवा अप्रथमसमयदेवाः, तत्र प्रथमसमयनारका नारकायुः प्रथमसमयसंवेदिनः अप्रथमसमयनारका नारकादिसमयवर्त्तिनः एवं तिर्यग्योनिकादयो भावनीयाः ॥ साम्प्रतमेतेषामष्टानां क्रमेण स्थितिमाह 'पढमसमयनेरइयस्स ण' मित्यादि प्रभसूत्रं सुगमं, भगवानाह-गौतम ! एकं समयं द्वयादिषु समयेषु प्रथमसमयत्व विशेषणायोगात् अप्रथम समयसूत्रं सुगमं, भगवानाह गौतम ! जघन्थेन दशवर्षसहस्राणि समयोनानि, समयातिक्रान्तावेवाप्रथम समय विशेषणत्वभावात् उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि समयोनानि । तिर्थग्योनिकादीनां प्रथमसमयानां सर्वेषामेकं समयं अप्रथमसमय तिर्यग्योनिकानां जघन्येन क्षुद्धकभवग्रहणं समयोनं, उत्कर्षतस्त्रीणि पस्योपमानि समयोनानि । एवं अप्रथमसमय मनुष्याणामपि । अप्रथमसमयदेवानां जघन्येन दश वर्षसहस्राणि समयोनानि, उत्कर्षतस्त्रयस्त्रिंशत् सागरोपमाणि समयोनानि || अधुनैषामेव कायस्थितिमाह – 'पढमसमयनेरइया णं भंते! पढमसमयनेरइयत्ति
For P&Praise City
अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते— एता प्रतिपतौ न कोऽपि उद्देशकः वर्तते, तत् कारणात् अत्र “उद्देशः २" इति निरर्थकम् मुद्रितं
~407~