SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [६], --------------------- उद्देशक: ], --------------------- मूलं [२४०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२४०] दीप अनुक्रम [३६५] श्रीजीवा निरन्तरं सप्तसु पूर्वकोट्यायुष्केषु भवेष्वष्टमे च भवे देवकुर्वादिपूत्पन्नाया द्रष्टव्यानि । एवमेव मनुष्यसूत्रं मानुषीसूत्रं च, देवस्य दे- 1 प्रतिपत्ती व्याश्च यैव भयस्थितिः सैय कायस्थितिः, देवस्य देव्याश्च सूत्वाऽनन्तरं तद्भावनोत्पादाभावात् ।। साम्प्रतमेपामन्तर चिचिन्तयिषुराह-18/ नैरयिकमलयगि 'नेरड्यस्स णं भंते !' इत्यादि, नैरथिकस्य जघन्येनान्तरमन्तर्मुहूर्त, तच्च नरकादुतस्य तिर्यग्मनुष्यगर्भ एवाशुभाध्यवसायेन मर-1 स्थित्यादि रीयावृत्तिः । णतः परिभावनीय, सामुबम्धकर्मफलमेतदिति तात्पर्यार्थः, उत्कर्पतोऽनन्तं कालं, स चानन्तः कालो बनस्पतिकालः, नरकादत्तस्य उद्देशः२ पारम्पयेणानन्त कालं वनस्पतिव्ववस्थानात, तियंग्योनिकस्य जघन्येनान्तरमन्तमुहूर्त, तश तिर्यग्योनिकभवादात्यान्यनान्तर्गत||सू० २४० ६ स्थित्वा भूयस्तिर्यग्योनिवेनोत्पद्यमानस्य वेदितव्यम् , उत्कर्षत: सागरोपमशतपृथक्वं सातिरेकम् । तियेग्योनिकीसूत्रे मनुष्यसूत्रे मा-1 नुषीसूत्रे देवीसूत्रे च जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो वनस्पतिकालः ।। सम्प्रत्येतेषामेव सप्तानां पदानामल्पबहुत्रमाह-एएसि ण नि-2 त्यादि प्रभसूत्रं सुगर्म, भगवानाह-सर्वस्तोका मानुष्यः, कतिपयकोटीकोटीप्रमाणत्वात् , ताभ्यो मनुष्या असङ्ख्येयगुणाः, संमूछिम-18 मनुष्याणां श्रेण्यसाझपेयप्रदेशराशिप्रमाणलात् , तेभ्यस्तिर्यग्योनिकाः त्रियोऽसोयगुणाः, प्रतरासयेयभागवतिभेण्याकाशप्रदेशराशि प्रमाणत्वात् , ताभ्यो देवाः सोयगुणाः, धानमन्तरज्योतिष्काणामपि जलचरतिर्यग्योनिकीभ्यः सञ्चवेयगुणतया महादण्ड के पठित-IN हालात , तेभ्यो देव्यः सहयगुणा द्वात्रिंशद्गुणत्वात् , "बत्तीसगुणा बत्तीसरूवअहियाओ होति देवाणं देवीओ" इति वचनात् , ताभ्य-18 तस्तिर्यग्योनिका अनन्तगुणाः, वनस्पतिजीवानामनन्तानन्तत्त्वात् , उपसंहारमाह-'सेत्त'मित्यादि सुगमम् ॥ इति श्रीमलयगिरिविरचि#तायां जीवाभिगमटीकायां षष्ठया प्रतिपत्तौ सप्तविधप्रतिपत्तिः ।। का॥४२८॥ Recen CREC%ESTSLOCACY Subsc अत्र षष्ठी "सप्तविधा" परिसमाप्ता: ~404
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy