SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [६], --------------------- उद्देशक: ---------------------- मूलं [२४०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२४०] मु० उकोसेणं वणस्सतिकालो । एवं सव्वाणं तिरिक्खजोणियवजाणं, तिरिक्खजोणियाणं जहण्णेणं अंतोमु० उक्को. सागरोवमसतपुहुत्तं सातिरेगं ॥ अप्पाबहुयं-सव्वत्थोवाओ मणुस्सीओ मणुस्सा असंखेजगुणा नेरच्या असंखेज गुणा तिरिक्खजोणिणीओ असंखेजगुणाओ देवा असंखेजगुणा देवीओ संखेजगुणाओ तिरिक्खजोणिया अर्णतगुणा। सेत्सं सत्तविहा संसारसमाव पणगा जीवा ॥ (सू०२४०) VM 'तत्थे त्यादि, तत्र ये ते एवमुक्तवन्तः सप्तविधाः संसारसमापन्ना जीवा: प्रज्ञप्ता एवमुक्तवन्तस्तद्यथा--नैरयिकास्तिर्यग्योनिकास्ति यंग्योनिक्यः मनुष्या मानुष्यः देवा देव्यः । तत्रामीपां सप्तानामपि क्रमेण स्थितिमाह-'नेरझ्यस्त णं भंते' इत्यादि सप्तसूत्री, दानैरविकरूप जघन्येन दशवर्षसहस्राणि उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि । तिर्यग्योनिकस्य जघन्यतोऽन्तर्मुसमुस्कर्षतस्त्रीणि पल्योप-16 मानि । एवं तिर्यग्योनिकीमनुष्यमानुषीसूत्राण्यपि वक्तव्यानि । देवसूत्रं नैरयिकवन् । देवीसूत्रे जघन्येन दश वर्षसहस्राणि, उत्कर्षतः पञ्चपञ्चाशत् पल्योपमानि, ईशानदेवीनामपरिगृहीतानामुत्कर्षत एतावस्थितिकत्वात् ।। सम्प्रति कायस्थितिमाह-'नेरइया णं भंते' है| इत्यादि, नैरयिकाणां यदेव भवस्थितिपरिमाणं तदेव कायस्थितिपरिमाणमपि, नैरबिकस्य मृत्वा भूयोऽनन्तरं नैरयिकेपूतादाभावात् । तिर्यग्योनिकसूत्रे जघन्यतोऽन्तर्मुहूर्त, तदनन्तरमन्यत्रोत्पादात् , उत्कर्षतोऽनन्तं कालमनन्ता उत्सर्पिण्यवसर्पिण्यः कालत: क्षेत्रसोड सयेया लोका: असाहयेयाः पुद्गलपरावर्ताः, ते पुद्रलपरावर्ता आवलिकाया असहयो भागः, अस्य भावार्थव्याख्या प्रागिव । तिर्यहै योनिकीसूत्रे जघन्यतोऽन्तर्मुहूर्त तत उर्दू मृत्वाऽन्यत्रोत्पादात्, उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटीपृथकलाभ्यधिकानि, तानि :SASAKACCACACCCX दीप अनुक्रम [३६५] ~4030
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy