________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [६], --------------------- उद्देशक: ---------------------- मूलं [२४०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[२४०]
मु० उकोसेणं वणस्सतिकालो । एवं सव्वाणं तिरिक्खजोणियवजाणं, तिरिक्खजोणियाणं जहण्णेणं अंतोमु० उक्को. सागरोवमसतपुहुत्तं सातिरेगं ॥ अप्पाबहुयं-सव्वत्थोवाओ मणुस्सीओ मणुस्सा असंखेजगुणा नेरच्या असंखेज गुणा तिरिक्खजोणिणीओ असंखेजगुणाओ देवा असंखेजगुणा देवीओ संखेजगुणाओ तिरिक्खजोणिया अर्णतगुणा। सेत्सं सत्तविहा संसारसमाव
पणगा जीवा ॥ (सू०२४०) VM 'तत्थे त्यादि, तत्र ये ते एवमुक्तवन्तः सप्तविधाः संसारसमापन्ना जीवा: प्रज्ञप्ता एवमुक्तवन्तस्तद्यथा--नैरयिकास्तिर्यग्योनिकास्ति
यंग्योनिक्यः मनुष्या मानुष्यः देवा देव्यः । तत्रामीपां सप्तानामपि क्रमेण स्थितिमाह-'नेरझ्यस्त णं भंते' इत्यादि सप्तसूत्री, दानैरविकरूप जघन्येन दशवर्षसहस्राणि उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि । तिर्यग्योनिकस्य जघन्यतोऽन्तर्मुसमुस्कर्षतस्त्रीणि पल्योप-16
मानि । एवं तिर्यग्योनिकीमनुष्यमानुषीसूत्राण्यपि वक्तव्यानि । देवसूत्रं नैरयिकवन् । देवीसूत्रे जघन्येन दश वर्षसहस्राणि, उत्कर्षतः
पञ्चपञ्चाशत् पल्योपमानि, ईशानदेवीनामपरिगृहीतानामुत्कर्षत एतावस्थितिकत्वात् ।। सम्प्रति कायस्थितिमाह-'नेरइया णं भंते' है| इत्यादि, नैरयिकाणां यदेव भवस्थितिपरिमाणं तदेव कायस्थितिपरिमाणमपि, नैरबिकस्य मृत्वा भूयोऽनन्तरं नैरयिकेपूतादाभावात् । तिर्यग्योनिकसूत्रे जघन्यतोऽन्तर्मुहूर्त, तदनन्तरमन्यत्रोत्पादात् , उत्कर्षतोऽनन्तं कालमनन्ता उत्सर्पिण्यवसर्पिण्यः कालत: क्षेत्रसोड
सयेया लोका: असाहयेयाः पुद्गलपरावर्ताः, ते पुद्रलपरावर्ता आवलिकाया असहयो भागः, अस्य भावार्थव्याख्या प्रागिव । तिर्यहै योनिकीसूत्रे जघन्यतोऽन्तर्मुहूर्त तत उर्दू मृत्वाऽन्यत्रोत्पादात्, उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटीपृथकलाभ्यधिकानि, तानि
:SASAKACCACACCCX
दीप अनुक्रम [३६५]
~4030