________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [४], --------------------- उद्देशक: -, ------------------- मूलं [२२५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[२२५]
दीप
श्रीजीवा-सङ्ख्ययोजनकोटीकोटीप्रमाणत्वात् , तेभ्योऽपि त्रीन्द्रिया विशेषाधिकास्तेषां विष्कम्भसूच्याः प्रभूततरसपेययोजनकोटीकोटी- प्रतिपत्ती जीवाभि- प्रमाणत्वात् , तेभ्योऽपि द्वीन्द्रिया विशेषाधिकास्तेषां विष्कम्भसूथ्या: प्रभूततमसाययोजनकोटीकोटीमानखात्, तेभ्य एकेन्द्रिया 81 एकेन्द्रिमलयगि- अनन्तगुणाः, बनस्पतीनामनन्तानन्तत्वात् ॥ सम्प्रत्येतेषामेवापर्याप्त विशेषणविशिष्टानामल्पबहुत्वमाह-एएसि ण'मित्यादि प्रसूत्रीयाद्यल्परीयावृत्तिः पाठसिद्धं, भगवानाह-गौतम! सर्वस्तोकाः पञ्चेन्द्रिया अपर्याप्तकाः, एकस्मिन् प्रतरे यावन्त्यनुलासवेयभागमात्राणि खण्डानि ताव-IPI बहवं
प्रमाणत्वात् , तेभ्याचतुरिन्द्रियापर्याप्ता विशेषाधिकाः प्रभूततरानुलासयभागखण्डप्रमाणत्वात् , तेभ्यश्रीन्द्रियापर्याप्ता विशेषाधिकाः | ॥४१०॥ प्रभूततरप्रतराखलासक्येयभागखण्डप्रमाणत्वात् , तेभ्यो द्वीन्द्रिवापर्याप्ता विशेषाधिका: प्रभूततमप्रतराङ्गुलासययभागखण्डमानत्वात् ,
सू० २२५ तेभ्य एकेन्द्रियापर्याप्ता अनन्तगुणाः, वनस्पतिकायिकानामपर्याप्तानामनन्तानन्ततया सदा प्राप्यमाणत्वात् ॥ अधुनतेषामेव पर्याप्तविशेषणविशिष्टानामल्पबहुत्वमाह-एएसि णमित्यादि प्रभसूत्र सुगम, भगवानाह-गौतम! सर्वस्तोकाश्चतुरिन्द्रिया:पर्याप्ता यतोऽल्पायुषश्चतुरिन्द्रियास्तत: प्रभूतकालमवस्थानाभावात् पृच्छासमये स्तोका अवाप्यन्ते, ते च स्तोका अपि प्रतरे यावन्त्यनुलासययभागमात्राणि खण्डानि तावत्प्रमाणा वेदितव्याः, तेभ्यः पञ्चेन्द्रियपर्याप्ता विशेषाधिकाः, प्रभूततराखलासपेयभागखण्डमानत्वात् , तेभ्योऽपि | द्वीन्द्रियाः पर्याप्ता विशेषाधिकाः प्रभूततरप्रतराङ्गुलसद्ध्येयभागवण्डप्रमाणत्वात् , तेभ्योऽपि त्रीन्द्रियपर्याप्ता विशेषाधिकाः, खभावत एव तेषां प्रभूततराहुलसोयभागखण्डप्रमाणत्वात् , तेभ्य एकेन्द्रिया: पर्याप्ता अनन्तगुणाः, वनस्पतिकाविकानां पर्याप्तानामनन्तलात् ।। साम्प्रतमेतेषामेव प्रत्येकं पर्याप्तापर्याप्तानां समुदितानामस्पबहुलमभिधित्सुः प्रथमत एकेन्द्रियाणामाह-एएसि ण'मित्यादि ॥४१०॥ प्रश्नसूत्रं गतं, भगवानाह-गौतम! सर्वस्तोका एकेन्द्रिया अपर्याप्ताः, पर्याप्तकाः सोयगुणाः, एकेन्द्रियेषु हि बहवः सूक्ष्माः सर्वलो
SCAS
अनुक्रम [३४५]
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं
~368