SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], --------------------- उद्देशक: [(वैमानिक)-२], ------------------- मूलं [२२२-२२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२२२-२२३] श्रीजीवा- परम्परया वनस्पतिपूत्पादादवसातव्यः, तथा दाह-वनस्पतिकालः, स च प्रागेवोक्तः । तिर्यग्योनिविषयं प्रभसूत्र पूर्ववत् , निर्वचन- प्रतिपत्ती जीवाभि जघन्येनान्तर्मुहूर्त, तच्च कस्यापि तिर्थक्त्वेन मृत्वा मनुष्यभवेऽन्तर्मुहूर्व स्थित्वा भूयस्ति र्यकत्वेनोत्पद्यमानस्य द्रष्टव्यं, उत्कर्षतः साति-3/ विमानेषु रेफ सागरोपमशतगृथक्त्वं, सच नैरन्तर्येण देवनारकमनुष्यभरभ्रमणेनावसातव्यं । मनुष्यविषयमपि प्रभसूत्र तथैव, निर्वचनं-जध- देवादितसवावृत्ति न्येनान्तर्मुहूर्त, तच्च मनुष्यभवादुडुल्य तिर्यग्भवेऽन्तर्मुहूर्त स्थित्ला भूयो मनुष्यत्वेनोत्पद्यमानस्यावसातव्यं, उत्कर्षतोऽनन्तं कालं, स योत्पादः ॥४०७॥ हचानन्तः कालः प्रागुक्तो वनस्पतिकालः । देवविषयमपि प्रभसूत्रं सुगनं, निर्वचनं जघन्येनान्तर्मुहूर्त, कश्चिदेवभवाचयुत्या गर्भजमनु-181 गतिचतुदायलेनोत्पश्च सर्वाभिः पर्याप्तिभिः पर्याप्तो विशिष्ट सब्ज्ञानोपेतस्तथाविधस्य श्रमणस्य श्रमणोपासकस्य वाऽन्ते धर्मामार्य वचः श्रुखा धर्म-16 कस्थित्य ध्यानोपगतो गर्भस्थ एव कालं करोति कालं च कृत्वा देवेपूस्पयते तत एवमन्तर्मुहूर्त, उत्कर्षतोऽनन्तं कालं, स चानन्त: कालो य- |न्तरेअल्पहाथोक्तस्वरूपो वनस्पतिकालः प्रतिपत्तव्यः ।। साम्प्रतमल्पबहुत्वमाह-एएसि 'मित्यादि प्रभसूत्रं पाठसिद्ध, भगवानाह-गौतम । बहुत्वं सर्वस्तोका मनुष्याः, श्रेण्यसोयभागवर्तिनमःप्रदेशराशिप्रमाणत्वात् , तेभ्यो नैरयिका असङ्ख्ययगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशेयत्प्र- उद्देशः२ यम वर्गमूलं तहितीयेन वर्गमूलेन गुण्यते गुणिते च सति यावान् प्रदेशराशिर्भवति तावत्प्रमाणासु श्रेणिषु यावन्त आकाशप्रदेशा-IV सू०२२१स्तावत्प्रमाणत्वात्तेषां, तेभ्यो देवा असोयगुणाः, व्याराणां ज्योतिष्कागां च नैरयिकेभ्योऽप्यसयेयगुणतया महादण्डके पठितत्वात् । २२३ तेभ्योऽपि तिर्ययोऽनन्ताः, वनस्पतिजीवानामनन्तानन्तत्वात् ॥ इति श्रीमलयगिरिविरचितायां जीवाभिगमटीकायां चतुर्विधप्रतिपत्तौ। विमानाधिकारे द्वितीयो वैमानिकोदेशकः समाप्तः, तत्समाप्तौ च समान चतुर्विधा प्रतिपत्तिः ।। ॥४०७॥ दीप अनुक्रम [३४२ ३४३] तृतीय-प्रतिपत्तौ वैमानिक-उद्देशकः (२) परिसमाप्त:, तत् समाप्ते वैमानिक-उद्देशक: अपि परिसमाप्त: अत्र तृतीया "चतुर्विधा" प्रतिपत्ति: परिसमाप्ता: ~362
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy