SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्ति:) प्रतिपत्ति : [३], --------------------- उद्देशक: [(वैमानिक)-२], ------------------- मूलं [२१७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२१७] श्रीजीवा- हारकलब्धिकेवलित्वाभावात् , एवं तावद्वाच्यं यावदच्युतः कल्पः, 'गेवेजगदेवाणभंते!' इत्यादि प्रश्रसूत्रं सुगर्म, भगवानाह-15 प्रतिपत्तौ जीवाभि गौतम! पञ्च समुद्घाताः प्रज्ञप्तास्तयथा-वेदनाममुद्घात इत्यादि, एते च पञ्चापि तेषां शक्तित: प्रतिपत्तव्याः, कर्त्तव्यतया तु तत्र वैमानिकामलयगि- त्रय एव, तथा चाह-नो चेवण' मित्यादि, नैव कदाचनापि वैक्रियतैजससमुद्घाताभ्यां समवहताः समवहन्यन्ते समवहनिष्यन्तेानां समुद्रीयावृत्ति प्रयोजनाभावतः प्रकृत्युपशान्ततया च क्रियसमुद्घातारम्भासम्भवात् , एवमनुत्तरोपपातिकानामपि वक्तव्यम् ।। 'सोहम्मी'त्यादि,राघातादि कसौधर्मशानयोर्भदन्त ! कल्पयोवाः कीदृशं क्षुच्च पिपासा च क्षुत्पिपासं प्रत्यनुभवन्तो 'बिहरन्ति' आसते?, गौतम! नास्त्येतद् यत्ते उद्देशः२ क्षुत्पिपास प्रत्यनुभवन्तो विहरन्तीति, एवं यावदनुत्तरोपपातिकाः ॥ 'सोहम्मीसाणेसु ण'मित्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्दैवाः 8| सू०२१७ |'एकत्वम्' एकरूपं विकुवितुं प्रभवः पृथक्वं ?--बहूनीत्यर्थः, भगवानाह-गौतम! एकत्वमपि प्रभवो विकुर्वितुं पृथक्लमपि प्रभवो अविकर्षितुं, एकवं विकुर्वन्त एकेन्द्रियरूपं वा द्वीन्द्रियरूपं या त्रीन्द्रियरूपं वा चतुरिन्द्रियरूपं वा पञ्चेन्द्रियरूपं वा विकृषितुं, पृथक्लं | बिकुर्वन्त एकेन्द्रिवरूपाणि यावत्पञ्चेन्द्रियरूपाणि वा, तान्यपि सहयेयानि विकुर्वन्ति अस यानि वा, तान्यपि 'सदृशानि' सजातीयानि | हैवा 'असहशानि' विजातीयानि 'संबद्धानि' आत्मनि समवेतानि 'असंबद्धानि' आत्मपदेशेभ्यः पृथग्भूतानि प्रासादयटपटादीनि, यथा चतुर्दशपूर्वधरा घटाद् घटसहस्रं पटापटसहस्रं कुर्वन्ति, विकुर्विवा पश्चाद् यादृच्छिकानि कार्याणि कुर्वन्ति, एवं तावद्याबदल्युतकल्पदेवाः, गेवेजगदेवाणं भंते!' इत्यादि प्रश्नसूत्रं प्रतीतं, भगवानाह-गौतम! एकत्वमपि प्रभवो विकुर्वितुं पृथक्त्वमपि, 'नो चेत्रण'मित्यादि, नैव | | |४०३॥ पुन: 'सम्पत्त्या' साक्षाद्वैक्रियरूपसम्पादनेन विकुर्वितबन्तो विकुर्वन्ति विकुर्विष्यन्ति एवमनुत्तरोपपातिका अपि वक्तव्याः ॥'सोहम्मीत्यादि, सौधर्मेशानयोर्भदन्त! कल्पयोर्देवाः कीदृशं 'सातसौख्यं सासं-आवादरूपं सौख्यं सातसौरुष प्रत्यनुभवन्तो विहरन्ति ?, दीप अनुक्रम [३३७] A%* ~354
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy