________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति: [३], ---------------------- उद्देशक: [(ज्योतिष्क)], --------------------- मूलं [१९८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[१९८]
दीप
श्रीजीवा-13ानखत्तमि व हवंति एकेके । दो चेव सहस्साई ताराहवेकमेकमि ॥२॥" कचित्सिंहादीनां वर्णनं दृश्यते सद्बहुषु पुस्तकेषु न दृष्ट-131३ प्रतिपत्ती जीवाभिनमित्युपेक्षितं, अवश्यं चेत्तद्वयात्यानेन प्रयोजनं तर्हि जम्बूद्वीपप्रज्ञप्तिटीका परिभावनीया, तत्र सविस्तरं तयाख्यानस्य कुतत्लान् ॥ शीघ्रमन्दमलयगि
IN गती अल्पएतेसिणं भंते चंदिमसूरियगहगणणक्खत्ततारारूवाणं कयरे कयरेहिंतो सिग्धगती वा मंदगती रीयावृत्तिः वा?, गोयमा! चंदेहिंतो सूरा सिग्धगती सूरेहिंतो गहा सिग्घगती गहेहिंतो णक्खत्ता सिग्ध
महर्षिक ॥३८२॥ गती णक्खत्तेहितो तारा सिग्घगती, सब्बप्पगती चंदा सबसिग्घगतीओ तारारूवे ।। (स०१९९)
त्वादिः एएसि णं भंतेचंदिमजावतारारूवाणं कयरे २ हिंतो अप्पिडिया वा महिहिया वा?, गोयमा!
उद्देश:२ तारारूवेहिंतो णक्खत्ता महिहीया णक्वत्तेहिंतो गहा महिड्डीया गहेहिंतो सूरा महिड्डीया सूरे
सू०१९९
२०० हिंतो चंदा महिड्डीया, सबप्पलिया तारारूवा सव्वमहिड्डीया चंदा ॥ (सू० २००) 'एएसि णमित्यादि, एतेषां चन्द्रसूर्यग्रहनक्षत्रतारारूपाणां मध्ये कतरे कतरेभ्योऽल्पगतयः? कतरे कतरेभ्यः शीघ्रगतयः ?, भग-18 वानाह-गौतम! चन्द्रेभ्यः सूर्याः शीघ्रगतयः सूर्येभ्यो ग्रहाः शीघ्रगतयः प्रहेभ्यो नक्षत्राणि शीत्रगतीनि नक्षत्रेभ्यस्तारारूपाः शीघ्रगतयः, चन्द्रेणाहोरात्राकमणीयस्य क्षेत्रस्य सूर्यादिमिहीनहीनतरेणाहोरात्रेणाक्रम्यमाणत्वात् , एतच सविस्तरं चन्द्रप्रज्ञप्ती सूर्यप्रज्ञप्ती भावितमिति ततोऽवधाय, एवं च सर्वमन्दगतयश्चन्द्राः सर्वशीघ्रगतयस्ताराः ॥ 'एएसि ण मिलादि, एतेषां भदन्त ! चन्द्रसूर्यग्रहह्न- X ॥३८२॥ अत्रतारारूपाणां मध्ये कतरे कतरेभ्योऽल्पर्द्धिकाः कतरे कतरेभ्यो महचिका: , भगवानाह-गौतम! तारकेभ्यो नक्षत्राणि महर्दिकानि |
अनुक्रम [३१५]
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-ज्योतिष्कदेवाधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्,
~312