________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
--
---
-
--
प्रत सूत्रांक [१४१]
--
लहत्थगता जाव सहस्सपत्ता घंटाहत्वगता कलसहस्थगता जाव धूवकटुच्छहस्थगता हह तुट्टा जाव हरिसवसविसप्पमाणहियया विजयाए रायहाणीए सव्वतो समंता आधानि परिधावति ।। तए णं तं विजयं देवं चत्तारि सामाणियसाहस्सीओ चत्तारि अग्गमहिसीओ सपरिवाराओ जाव सोलसआयरकग्वदेवसाहस्सीओ अपणे य बहवे विजयरायहाणीवत्थव्वा वाणमंतरा देवा य देवीओ य तेहिं वरकमलपनिहाणेहिं जाव असतेणं सोवपिणयाणं कलसाणं तं चेव जाय अट्टसएणं भोमेजाणं कलसाणं सम्बोद्गेहिं सव्वमडियाहिं सब्वतुवरेहिं सव्वपुप्फेहिं जाव सब्बोसहिसिद्धथएहिं सब्बिडीग जाब निग्घोसनाइयरवेणं महया १६दाभिसेएणं अभिसिंचंनि २ पत्तेयं र सिरसावतं अंजलिं कह एवं वयासि-जय जय नंदा! जय जय भदा! जय जय नंद भई ते अजियं जिणेहि जयं पालपाहि अजितं जिणेहि सत्तुपक्खं जितं पालेहि मित्तपक्वं जियमज्झ यसाहितं देव! निरुबसगं इंदो इव देवाणं चंद्रो इव ताराणं चमरो इव असुराणं धरणो इव नागाणं भरहो इव मणुयाणं वहणि पलिओवमाई वहणि सागरोवमाणि चउपहं सामाणियसाहस्मीणं जाव आयरक्वदेवसाहस्सीणं विजयस्स देवस्स विजपाए रायहाणीए अण्णेसि च बहणं विजयरायहाणिवत्धव्याणं वाणमंतराणं देवाणं देवीण य आहेबचं जाव आणाईसरसेणायचं कारेमाणे पालेमाणे बिहराहित्तिकद्द महता २ सद्देणं जयजयसई पउंजंति ॥ (म०१४१)॥
-
दीप अनुक्रम [१७९]
-
विजयदेव-अधिकार:
~31