SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१४१] दीप अनुक्रम [१७९] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्ति:) प्रतिपत्ति: [३], उद्देशक: [ ( द्वीप समुद्र)], - मूलं [ १४१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः श्रीजीवा जीवाभि० मलयगि रीयावृत्तिः ॥ २४० ॥ Ja Ekemon in वासंति, अप्पेगतिया देवा हितरयं णहरयं भट्टरयं पसंतरयं उवसंतरयं करेति अप्पेगतिया देवा विजयं रायहाणिं सम्भितरबाहिरियं आसितसम्म जितोवलितं सित्तइसम्म हरत्यंतरावणवीहियं करेति अप्पेगतिया देवा विजयं रायहाणि मंचातिमंचकलित करेंति, अप्पेगतिया देवा विजयं रायहाणिं णाणाविहरागरंजियऊसियजयविजयवेजयन्तीपडागातिपडागमंडितं करेंति, अप्पेगतिया देवा विजयं रायहाणिं लाउलोइयमहियं करेंति, अप्पेगतिया देवा विजयं गोसीससरसरत्तचंदणदद्दरदिण्णपंचंगुलितलं करेंति, अप्पेगतिया देवा विजयं उवचियचंदणकलसं चंदणघड सुकतोरणपडिदुवारदेसभागं करेति अप्पेगतिया देवा विजयं आसत्तोसत्तविषुलववग्धारितमलदामकलावं करेति अप्पेगइया देवा विजयं रायहाणि पंचवण्णसरससुरभिमुकपुष्कपुंजोवयारकलितं करेंति, अप्पेगइया देवा विजयं कालागुरुपवरकुंदुरुक्क तुरुक्क धूवडज्क्षंतमघमघेतगंधुद्धयाभिरामं सुगंधवरगंधियं गंधवद्विभूयं करंति अप्पेगइया देवा हिरण्णवासं वासंति अप्पेगइया देवा सुवण्णवासं वासंति, अप्पेगइया देवा एवं रयणवासं वइरवास पुष्वासं मलवासं गंधवासं चुण्णवासं वत्थवासं आहरणवासं अप्पेगझ्या देवा हिरण्णविधिं भाइति, एवं सुवणविधिं रयणविधिं वतिरविधिं पुष्कविधिं मविधिं पुण्णविधिं गंधविधि वत्थविधिं भाईति आभरणविधिं ॥ अप्पेगतिया देवा दुयं णहविधिं उवदंसेंति अप्पेगतिया ३ प्रतिपत्तौ तिर्यगधिकारे विजयदेवाभिपेकः उद्देशः २ सू० १४१ अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् विजयदेव अधिकार: ~28~ ॥ २४० ॥
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy