________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ---------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१७२-१७३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१७२
-१७३]
दीप अनुक्रम [२२२२२३]
श्रीजीवा-
1वान , सुषममुपमादिकमधिकृत्याह-मनुष्याः प्रकृतिभद्रकाः प्रकृतिप्रतनुक्रोधमानमायालोभाः मृदुमादेवसंपन्ना आलीमा भद्रका वि-1 प्रतिपत्ती जीवाभिनीताः, एतपां व्याख्यानं प्रायन , तेपा 'प्रणिधया' प्रणिधानं प्रणिधा. उपसर्गादात' इत्यङ्प्रत्ययः, तान प्रणिधाय' अपेक्ष्य तेपालवणसमलयगि- प्रभावत इत्यर्थः, लवणसमुद्रो जम्द्वीपं द्वीपं नापीइयनीत्यादि, दुप्पमदुप्पमाात्रपि नापीच्यनि, भरतवैतामयावधिपतिदेवताप्र-समुद्राधिक रीयावृत्तिभावान , तथा भुहिमबकिछरसरिणोधरपर्वतयादवता महद्धिका याबरकरणान्महाद्युतिका इत्यादिपरिग्रहः परिवसन्ति सेपो 'प्रणि- उद्देशः २
धया' प्रभावेन लवणसमुद्रो जन्यूद्राप द्वीपं नावपी इयतीत्यादि । तथा हैमवतहरण्यवतोत्रर्षयोमनुजाः प्रकृतिभद्रका यावद् विनीता- सू० १७३ ॥ १२५ सेषां प्रणिधयेयादि पूर्ववन् , तथा नयारव वर्षयोयों यथाक्रमं शब्दापातिविकटापाती वृत्तवैतादयौ पर्वतो तयोर्देवो महद्धिको याव-14
पपल्योपमस्थितिको परिवसतस्तपा प्रणिधयेत्यादि पूर्ववन् । तथा महाहिमवटुक्मिवर्षवरपर्वतयादेवता महद्धिका इत्यादि तथैव । तथा|
हरिवपरम्यकवर्षयोमनुजाः प्रकृतिभद्रका इत्यादि सर्व हैमवतवन , तथा तयोः क्षेत्रयोयथाक्रमं गन्यापातिभाल्यवत्पर्यायो यौ वृत्तवैताच्यपर्वतो तयोदेवी महर्टिकावित्यादि पूर्वत्रम् । तथा पूर्व विदेहापरविदह वर्षयोरइन्तश्चक्रयतिनो यायन्मनुजाः प्रकृतिभद्रका यावद् विनीतातेषां प्रणिवयेत्यादि पूर्ववन् । तथा देवकुरुक तर कुरुपु मनुजाः प्रकृतिभद्रका यावद्विनीतास्तेषां प्रणिध येत्यादि पूर्ववन् । तथा उत्तरकुरुषु
कुरुपु जम्ब्वा सुदर्शनायामनाइतो नाम देवो जम्बूद्वीपाधिपतिः परिवसति तस्य 'प्रणिधया' प्रभावेनेत्यादि तथैव । अथान्यद् गौतम ! +कारणं, तदेवाह-लोकस्थितिरेपा-लोकानुभाव एप बलवणसमुद्रो जम्बूद्वीपं द्वीपं जलन नावपीडयतीत्यादि । तृतीयप्रतिपत्तावेघ मन्द
रोद्देशकः समाप्तः । तदेवमुक्ता लवणसमुद्रवक्तव्यता, सम्प्रति धातकीपण्डवक्तव्यतामाह| लवणसमुहं धायइसंडे नाम दीवे चट्टे बलयागारसंठाणसंठिते सच्चतो समता संपरिक्खिवित्ता
24
Pitam
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- २' अत्र २ इति निरर्थकम् धातकीखण्डस्य अधिकारः आरभ्यते
~200