________________
आगम
(१४)
प्रत
सूत्रांक
[१४० ]
टीप
अनुक्रम [१७८]
[भाग-१७] “जीवाजीवाभिगम" उपांगसूत्र- ३ / २ ( मूलं + वृत्तिः)
प्रतिपत्तिः [3]
- उद्देशक: [ ( द्वीप- समुद्र)],
मूलं [१४०]
पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित... आगमसूत्र [१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि प्रणीता वृत्तिः
Ja Eur inte
वसा (उवा)यसभाए उत्तरपुरच्छिमेणं एगे महं बेलिपेढे पण्णत्ते दो जोयणाई आयामविक्रमेणं जोयणं वाहणं सव्वरयतामए अच्छे जाव पडिरूवे ॥ एत्थ णं तस्स णं बलिपेटस्स उत्तरपुरस्थिमेणं एगा महं णंदापुक्खरिणी पण्णत्ता जं चेव माणं हरयस्स तं चैव सव्वं ॥ ( सू० १४० ) 'तरस ण' मित्यादि, तस्य सिद्धायतनस्य उत्तरपूर्वस्यामत्र महत्लेका उपपातसभा प्रज्ञप्ता, तस्याच सुधर्मांसभाया इव प्रमाणं त्रीणि द्वाराणि तेषां च द्वाराणां पुरतो मुखमण्डपा इत्यादि सर्वं तावद्वक्तव्यं यावद् गोमानसीवर्णनं तदनन्तरमुद्धोकवर्णनं ततो भूमिभागवर्णनं तावद् यावन्मणीनां स्पर्शः, तथा चाह— 'मुहम्मसभावाव्यया भाणियन्वा जाब भूमीए फासो' इति ॥ 'तस्स ण'मित्यादि तस्य च बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेश भागेऽत्र महत्येका मणिपीठिका प्रज्ञप्ता, योजनमेकमायामविष्कम्भाभ्यामर्द्धयोजनं बाहल्येन सर्वाना मणिमयी अच्छा इत्यादि विशेषणजातं प्राग्वत् तस्याश्च मणिपीठिकाया उपरि अत्र महदेकं देवशयनीयं प्रशमं, तस्य स्वरूपवर्णनं यथा सुधर्मायां सभायां देवशयनीयस्य तस्य तथा द्रष्टव्यं तस्या अपि उपपातसभाया उपरि अष्टावष्टो मङ्गलकानीत्यादि प्राग्वत् ॥ 'तीसे णमित्यादि, तस्था उपपातसभाया उत्तरपूर्वस्यां दिशि अत्र महानेको हृदः प्रज्ञप्तः, अर्द्धत्रयोदश योजनान्यायामेन पड् योजनानि सकोशानि विष्कम्भेन दश योजनान्युद्वेथेन 'अच्छे सहे रययाकूले' इत्यादि नन्दापुष्करिणीवत्सर्वनिरवशेषं वाच्यं तथा चाह- 'आयामुल्वेहेणं विक्संभेणं बन्नओ जो चेव नंदापुक्खरिणीण' मिति | 'तीसे ण'मित्यादि, स इद
9
॥
—
१ अन्न प्रथमं जीर्णपुस्तके मंदापुष्करिणी विवेचनं वर्त्तते पश्चात् बलिपीठस्य परं टीकायां प्रथमं वलिपीठस्य पश्चात् नंदायाः, एतदनुसारेण मयाऽप्यत्रैयं लिखितं २ अस्मा यमाणव्याख्याया मूलपाठो न दृश्यते पुस्तकेपु.
सिद्धायतन अधिकारः, शाश्वत- जिनप्रतिमा अधिकार:
For P&P Cy
~19~