________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], --------------------उद्देशक: [(द्वीप-समुद्र)], ------------------ मूलं [१५२] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
--
-
प्रत सूत्रांक [१५२]
गाथा:
SROCK
जिणुस्सेहपमाणमेत्ताणं सन्निक्खित्ताणं चिट्ठई' इत्यादि पूर्ववत्तावन्द्वक्तव्यं यावत् 'अट्टसयं धूवकल्याण सन्निक्खित्ताणं चिट्टई' इति | पदं, 'सिद्धाययणस्स उप्पि अहट्ठमंगलगा' इत्यादि पूर्ववत्तावद्वक्तव्यं यावत् 'सहस्सपत्तहत्थगा' इति, सर्वत्रापि च व्याख्याऽपि पूर्ववत् ।। 'जंबू णं सुदंसणा' इत्यादि, जम्यूः सुदर्शना द्वादशभिः पद्मवरवेदिकाभिः 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्येन संपरिक्षिप्ता । वेदिकावर्णनं प्राग्वत् । 'जंबू णमित्यादि, जम्बूः सुदर्शना अन्येन जम्वूनामष्टशतेन तद चत्वप्रमाणमात्रेण 'सर्वतः। सर्वासु दिक्षु 'समन्ततः' सामस्येन संपरिक्षिमा । तोचप्रमाणमेव भावयति-ताओ ण'मित्यादि, 'ता:' अष्टोत्तरशतसङ्गया जम्ब्या: प्रत्येकं चत्वारि योजनान्यूई मुथैरत्वेन कोशमुधेन योजनमेकं स्कन्धः क्रोशं वाहल्येन स्कन्धः, त्रीणि योजनानि विडिमाऊर्ल्ड विनिर्गता शाखा बहुमध्यदेशभागे चत्वारि योजनान्यायामविष्कम्भाभ्याम , ऊोधोरूपेण सातिरेकाणि चत्वारि योजनानि सर्वांप्रेण 'उद्वेधपरिमाणमीलनेनेति भावः । 'वइरामयमूलरययसुपइडिया बिडिमा' इत्यादिवर्णनं पूर्ववत्ताबद्वक्तव्यं यावदधिकं नयन-10 मनोनिर्वृत्तिकार्यः, प्रासादीया यावत्प्रतिरूपाः ॥ 'जंबूए णमित्यादि, अथए णं सुदसणाए' इत्यादि, जम्वा: सुदर्शनाया अवरो|त्तरस्यामुत्तरस्यामुत्तरपूर्वस्या, अत एवामु तिसृषु विश्वनाहतस्य देवस्य जम्बूद्वीपाधिपतेश्चतुर्णा सामानिकसहस्राणां योग्यानि चलारि
जम्बूसहस्राणि प्रज्ञतानि, पूर्वस्यां चतमृणामग्र महिपीणां योग्यानि चतस्रो, महाजम्या दक्षिणपूर्वस्यामभ्यन्तरवर्षदोऽष्टानां देवसहहसाणां योग्यान्यष्टौ जम्बूसहस्राणि, दक्षिणस्यां मध्यमपर्पदो दशानां देवसहस्राणां योग्यानि दश जम्बूसहस्राणि, दक्षिणापरस्था वाह्यपर्पदो द्वादश देवसहस्राणां योग्यानि द्वादश जम्बूसहस्राणि, अपरस्यां समानामनीकाधिपतीनां योग्यानि सप्त महाजन्यः, तत: ससु दिक्षु पोडशानामारक्षदेवसहस्राणां योग्यानि षोडश जम्बूसहस्राणि प्रशवानि ॥ 'जंवू णं सुदंसणा' इत्यादि, सा जम्बूः सुद-13
दीप
अनुक्रम [१९०-१९४]
~143