________________
आगम
(१४)
प्रत
सूत्रांक
[१५२ ]
गाथा:
दीप
अनुक्रम
[१९०
-१९४]
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्ति:)
प्रतिपत्ति: [ ३ ],
------------ उद्देशकः [ ( द्वीप समुद्र)],
• मूलं [१५२] + गाथा:
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ २९७ ॥
Ja Ekemon
माणा २ चिडंति से तेणणं गोयमा ! एवं बुधइ - जंबुद्दीये २, अदुसरं च णं गोयमा ! जंबुद्दीबस्स सासते णामधे पण्णसे, जन्न कयाचि णासि जाव णिचे | (सृ० १५२ )
'जंबूर ण' मित्यादि, जम्ब्याः सुदर्शनायाश्चतुर्दिशि एकैकस्यां दिशि एकैकशाखा भावतयतस्रः शाखा: प्रज्ञताः, तद्यथा-एका पूर्वस्यामेका दक्षिणस्यामेका पश्चिमायामेकोत्तरस्यां तत्र या सा पूर्वंशाला, सूत्रे पुंस्खनिर्देश: प्राकृतत्वात् 'तस्स णमित्यादि, तस्या बहुमध्यदेशभागे अत्र महदेकं भवनं प्रज्ञमं, कोशमायामतोऽर्द्धक्रोशं विष्कम्भतो देशोनं क्रोशमूर्द्धमुचैस्त्वेन तस्य वर्णको द्वारादिवन्यता च प्रागुमहापद्मवत् तथा चाह' पमाणाइया महापमवत्तव्या भाणियब्वा अहीणमरिता जाव उप्पलहत्थगा' इति । 'तस्थ ण'मित्यादि, तत्र या सा दक्षिणात्या शाखा तत्या बहुमध्यदेशभागे अत्र महानेकः प्रासादावतंसकः प्रज्ञतः, क्रोशमेकमूर्द्ध मुस्लेन, अर्द्धकोशं विष्कम्भेन, 'अब्भुग्गयमूसियपहसिया इवेत्यादि सद्वर्णनमुपहोचवर्णनं भूमिभागवर्णनं मणिपीठिकावर्णनं सिंहासनवर्णनं प्रारयत् नवरमंत्र मणिपीठिका पञ्चधनुःशतान्या या मविष्कम्भाभ्यामर्द्धतृतीयानि धनुःशतानि बाहल्येन सिंहासनं च सपरिवारं वाच्यमिति, तस्य च प्रासादावतंसकस्योपरि बहून्यष्टावष्टौ स्वस्तिकादीनि मङ्गलकानीत्यादि तावद्वक्तव्यं यावद्वहवः सहस्रपत्रहस्तका इति यथा च दक्षिणस्यां शाखायां प्रासादावतंसक उक्तस्तथा पश्चिमायामुत्तरस्यामपि च प्रत्येकं वक्तव्यः जम्याः सुदर्शनाया उपरि विडिमाया बहुमध्यदेशभागे सिद्धायतनं तच पूर्वस्यां भवनमिव तद्वक्तव्यं यावन्मणिपीठिका वर्णनं, तत ऊर्द्धमेवं वक्तव्यं'तीसे ण'मित्यादि, तस्या मणिपीठिकायाः उपरि अत्र महानेको देवच्छन्दकः प्रज्ञप्तः, एवं पञ्चधनुःशतान्यायामविष्कम्भाभ्यां पञ्चधनुःशतानि सातिरेकाणि ऊर्द्धमुचैरत्वेन सर्वात्मना रत्नमयः, अच्छ इत्यादि पूर्ववद् यावत्प्रतिरूप इति । तत्थ णं असयं जिणपडिमाणं
For P&False City
C
~ 142 ~
३ प्रतिपत्ता
जम्बूवृक्षाघिकारः
उद्देशः २
सू० १५२
।। २९७ ॥
अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप - समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्