SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति: [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: 6 20- प्रत सूत्रांक [१४७] दीप अनुक्रम [१८५] श्रीजीवा टमोदकादयः खाय विशेषा लोकतः प्रत्येतव्याः, चाउरके वा गोखीरें' इत्यादि बा, चातुरक्य-चतुःस्थानपरिणामपर्यन्तं सर्व- प्रतिपत्ती जावाभिपुण्ने शोद्भवेनुचारिणीनामनामशानां कृण्णानां यत्क्षीरं तदन्यान्याभ्यः कृष्णगोभ्य एव यथोक्तगुणाभ्यः पानं दीयते, तत्क्षीरमप्येवभूता-पता देवकुर्वमलयगि-18 भ्योऽन्याभ्यस्तरक्षीरमप्यन्याभ्य इति चतुःस्थानपरिणामपर्यन्तं, एवंभूतं यचातुरक्यं गोक्षीरं खण्डगुडमत्स्यण्डिकोपनीत-खण्डगु-131 राधिकारः रीयावृत्तिः इमत्स्पण्डिका उपनीता यत्र तत्तथा, मुखादिदर्शनान्निष्टान्तस्य परनिपातः, खण्डादिभिः सुरसता प्रापितमिति भावः, 'मदग्गिकढिए' उद्देशः २ मन्दमग्निना कथितं मन्दाग्निकथितम् , अत्यग्निकथितं हि बिरसं विगन्धादि च भवतीति मन्दग्रहण, वाचतिशयप्रतिपादनार्थमेवाहासू० १४७ ॥२७८॥ -वर्णेन-सामध्यादतिशायिना अन्यथा वर्णोपादाननैरर्थक्यापत्तेः उपपेतं-युक्तं, एवं गन्धेन रसेन स्पर्शन चातिशायिनोपपेतं, एवमुक्ते। गौतम आह-भगवन् ! भवेदेतपः पृथिव्या आस्वादः ?, भगबानाह-गौतम ! नायमर्थ: समर्थः, तस्याः पृथिव्या इतो-गुडखण्डशर्करादेरिटतर एव, यावरकरणान् कंततराए चेव पियतराए चेव मणामतराए चेति परिग्रहः, आस्वादः प्रज्ञप्तः ।। पुष्पफलादीनामा स्वादनं पृच्छन्नाह-'तेसिणं भंते ! पुष्फफलाण' मित्यादि, तेपो कल्पपादपसलकानां पुष्पफलानां कीदृश आस्वादः प्रज्ञप्तः ?, भहै गवानाह-गौतम ! 'से जहा नामए' इत्यादि तद्यथा नाम राज्ञः, स च राजा लोके कतिपयदेशाधिपतिरपि प्राप्यते तत आह-18 चतुरन्त चक्रवर्तिन:-चतुर्यु अन्तेपु त्रिसमुद्रहिमवत्परिच्छिन्नेषु चक्रेण वर्तितुं शीलं यस्यासौ चक्रवर्ती तसा कल्याण-एकान्तसुखा वह भोजनं शतसहस्रनिष्पन्नं-लक्षनिष्पन्नं वर्णेनातिशायिनेति गम्यते, एवं गन्धेन रसेन स्पर्शनोपपेतं, आस्वादनीयं सामान्येन विस्वा-* *दनीयं विशेषतस्तद्रसप्रकर्षमधिकृत्य दीपनीयमभिवृद्धिकरं, दीपयति हि जाठराग्निमिति दीपनीय, बाहुलकात्कयनीयप्रत्ययः, ए २७८ ।। दर्पणीय मुत्साहवृद्धिहेतुत्वान् , मदनीय मन्मथजननात् , बृहणीयं धातूपचयकारित्वात् , सर्वाणीन्द्रियाणि गात्रं च प्रहादयतीति स CARD-CLOCAL अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् ~104
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy