________________
आगम
(१४)
प्रत
सूत्रांक
[१४७]
दीप
अनुक्रम [१८५]
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्ति:)
उद्देशक: [ ( द्वीप समुद्र)],
- मूलं [१४७]
प्रतिपत्ति: [३], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
तिप्रतमुक्रोधमानमाया लोभाः, अत एव मृदु-मनोज्ञं परिणामसुखावहमिति भावः यन्मादेवं तेन संपन्ना मृदुमावसंपन्ना न कपटमादेवीपेताः 'अलीणा' इति आसमन्तात्सर्वासु क्रियासु लीना-गुना आलीना नोल्वण चेष्टाकारिण इत्यर्थः, भद्रकाः- सफल तत्क्षेत्रोचितकल्यागभागिनः विनीता - बृहत्पुरुषविनयकरणशीलाः अस्पेच्छा- मणिकनकादिविषयप्रतिबन्धरहिता अत एवासन्निधिसचया न विद्यते सन्नि धिरूपः सञ्चयो येषां ते तथा 'विडिमंतर परिवसणा' विडिमान्तरेषु-शास्त्रान्तरेषु प्रासादाचाकृतिषु परिवसनं आकालमावासी येषां ते विडिमान्तर परिवसना: 'जहिच्छिय कामकामिणो यथेप्सितान् मनोवाञ्छितान् कामान्-शब्दादीन् कामयन्त इत्येवंशीला यथेप्सि तकामकामिनः, ते उत्तरकुरुवालच्या णमिति पूर्ववन् मनुजाः प्रज्ञता हे श्रमण ! हे आयुष्मन्! | 'तेसि णं भंते!' इत्यादि तेषां भदन्त ! उत्तरकुरु वास्तव्यानां मनुष्याणां 'केवइकालस्स ति सप्रम्यर्थे पष्ठी कियति काले गते भूय आहारार्थः समुत्पद्यते ?-आहारलक्षणं प्रयोजनमुपतिष्ठते ?, भगवानाह - गौतम! 'अष्टमभक्तस्य' अत्रापि सप्तम्यर्थे षष्टी अष्टमभकेऽतिक्रान्ते आहारार्थः समुत्ययते । 'ते णं भंते!' इत्यादि, ते उत्तरकुरुवाला भदन्त ! मनुष्याः किमाहारमाहारयन्ति ?, भगवानाह गौतम ! पृथिवीपुष्पफलाहाराः पृथिवीपुष्पफलानि च कल्पद्रुमाणामाहारो येषां ते तथा ते मनुजाः प्रज्ञता दे श्रमण ! हे आयुष्मन्! ॥ 'तेसि णं भंते' इत्यादि, तस्या भदन्त ! पृथिव्याः कीदृश आस्वादः प्रज्ञप्तः ?, भगवानाह - गौतम ! 'से जहा नामए' इत्यादि, तन्-लोके प्रसिद्धं यथा नाम 'ए' इति वाक्यालङ्कारेऽखण्डमिति या इतिशब्द उपमाभूतवस्तुनामपरिसमाप्तियोतकः, वाशब्दो विकल्पने एवं सर्वत्र, गुड इति या शर्करा इति वा इयं शर्करा काशादिप्रभवा द्रष्टव्या, मत्स्यण्डिका इति वा, मत्स्यण्डी-खण्डशर्करा, पटमोदक इति वा विसकन्द इति वा पुष्पोत्तरेति वा पद्मोत्तरेति वा विजया इति वा महाविजया इति वा उपमा इति वा अनुपमा इति वा प
For P&Praise City
~ 103~