________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [१], -------------------------उद्देशक: -1, ---------------------- मूलं [३४-३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [३४-३५]
E
%
दीप अनुक्रम [४२-४३]
श्रीजीवा- स्थलचराः खचराः, तत्र जले चरन्तीति जलचराः, एवं स्थलचरा खचरा अपि भावनीवाः ।। अथ के ते जलचरा:?, सूरिराह-जल- १ प्रतिपत्ती जीवाभिचराः पञ्चविधाः प्राप्ताः, तद्यथा-मत्स्याः कच्छपा मकरा पाहा: शिशुमारा:, 'एवं मेओ भाणियब्यो जहा पण्णवणाए जाव सुसुमारासमच्छिममलयगि-18 | एगागारा पन्नत्ता' इति, 'एवम्' उक्तेन प्रकारेण मत्स्यादीनां भेदो यथा प्रज्ञापनायां तथा वक्तव्यः, स च तावद् यावत् "सिसुमारासमूच्छिमरीयावृत्तिः एगागारा इतिपदं, स चैवम-से किं तं मच्छा, मच्छा अणेगविहा पण्णता, तंजहा-सहमच्छा खवलमच्छा जुगमच्छा भिभिय- जलचराः
मच्छा हेलियमच्छा मंजरियामच्छा रोहियमच्छा हलीसागारा मोगरावडा वडगरा तिमीतिमिगिलामच्छा तंदुलमन्छा कणिकमाछा सु०३५ सिलेच्छियामच्छा लंभणमच्छा पडागा पडागाइपडागा, जे यावण्णे तहप्पगारा, से तं मच्छा । से किं तं कच्छभा?, कच्छभा दुविहा। पण्णत्ता, तंजहा-अढिकन्छभा य मंसलकच्छभा य, से तं कच्छभा । से किं तं गाहा ?, गाहा पंचविहा पण्णत्ता, तंजहा-दिली वेढगा मुदुगा पुलगा सीमागारा, सेत्तं गाहा । से किं तं मगरा?, मगरा दुविहा पण्णत्ता, तंजहा-सोडमगरा व मट्ठमगरा य, सेतं मगरा । से किं तं सुसुमारा?, २ एगागारा पण्णत्ता, सेत्तं सुसुमारा" इति, एते मत्स्यादिभेदा लोकतोऽवगन्तव्याः, 'जे यावष्णे तहप्पगारा' इति, येऽपि चान्ये 'तथाप्रकाराः' उक्तप्रकारा मत्स्यादिरूपाः, ते सर्वे जलचरसंमूछिमपञ्चेन्द्रियतिर्यग्योनिका द्रष्टव्याः । 'ते समासतो' इत्यादि पर्याप्तापर्याप्तसूत्र सुगम, शरीरादिद्वारकदम्बकमपि चतुरिन्द्रियवद्भावनीयं, नवरमवगाहनाद्वारे जघन्यतोऽवगाहना अङ्गुलासहयेयभागमात्रा, उत्कर्षतो योजनसहस्रम् । इन्द्रियद्वारे पञ्चेन्द्रियाणि । सज्जिद्वारे नो सम्झिनोऽसब्जिनः, संमूछिमतया समनस्कत्वायो
॥३६॥ गात् । उपपातो यथा व्युत्क्रान्तिपदे तथा वक्तव्यः, तिर्यग्मनुष्येभ्यो ऽससवातवर्षायुष्कवयेभ्यो वाच्य इति भावः । स्थिति धन्यतोऽन्तर्मुहूर्त्तमुत्कर्षत: पूर्वकोटी । च्यवनद्वारेऽनन्तरमुद्स्य चत्तमृध्वपि गतिपूत्पद्यन्ते, तत्र नरकेषु रत्नप्रभायामेव, तिर्यक्षु सर्वेष्वेव, मनु
~82~