SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [१], ------------------------- उद्देशक: [-1, ---------------------- मूलं [३२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [३२] दीप श्रीजीवा- SIन शेषेभ्य इति भावः । स्थितिर्जघन्यतो दश वर्षसहस्राणि उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि । समुद्धातमधिकृत्य मरणचिन्ता प्राग्वत् ।।१ प्रतिपत्ती जीवाभि. उद्वर्तनाचिन्ता यथा व्युत्क्रान्तिपदे प्रज्ञापनायां कृता तथा बक्तव्या, अनन्तरमुद्धृत्य सब्ज्ञिपञ्चेन्द्रियतिर्यानुष्येष्वसङ्ख्यातवर्षायुष्क- पञ्चेन्द्रियमलयगि- वर्जितेष्वागच्छन्तीति भावः, अत एव गत्यागतिद्वारे दूधागतिका द्विगतिकाः, 'परीत्ताः' प्रत्येकशीरिणोऽसयेयाः प्राप्ताः, हे श्रमण ! हे तिर्यग्भेदाः रीयावृत्तिः आयुष्मन् !, उपसंहारमाह-'सेत्तं नेरइया' । उक्ता नैरयिकाः, सम्प्रति तिर्यक्ष चेन्द्रियानाह | सू० ३३ से किं तं पंचेंदियतिरिक्खजोणिया?, २ दुविहा पण्णता, तंजहा-समुच्छिमपंचेंदियतिरिक्ख जोणिया य गम्भवकतियपंचिंदियतिरिक्खजोणिया य ॥ (सू०३३) 81 अथ के ते पञ्चेन्द्रियतिर्यग्योनिकाः, सूरिराह-पथेन्द्रियतिर्यग्योनिका द्विविधाः प्रज्ञप्ताः, तद्यथा-संमूच्छिमपञ्चेन्द्रियतिवन्यो-| निका गर्भव्युत्क्रान्तिकपचेन्द्रियतिर्यग्योनिकाच, तत्र संमूर्छनं समूच्छों-गर्भोपपातव्यतिरेकेणैव यः प्राणिनामुत्पादस्तेन निर्वृत्ताः सं मूछिमाः, 'भावादिम' इति इमप्रत्ययः, ते च ते पञ्चेन्द्रियतिर्यग्योनिकाच संमूछिमपञ्चेन्द्रियतिर्यग्योनिकाः, गर्ने व्युत्क्रान्तिः-उत्प४ तिर्येषां यदिवा गर्भाद्नार्भवशाद व्युत्क्रान्ति:-निष्क्रमणं येषां ते गर्भव्युत्क्रान्तिकाः, से च ते पञ्चेन्द्रियतिर्यग्योनिकानेति विशेषसमासः, चशब्दौ स्वगतानेकभेदसूचकौ ॥ से किं तं समुच्छिमपंचेंदियतिरिक्खजोणिया?.२तिविहा पपणसा, तंजहा-जलपरा धलपरा खहयरा ॥ (सू०३४)। से किं तं जलयरा ?, २ पंचविधा पपणत्ता, तंजहा-मच्छगा कच्छभा मगरा गाहा सुसुमारा । से कि तं मच्छा, एवं जहा पण्णवणाए जाव जे यावणे तहप्पगारा, अनुक्रम [४०] ACCESSAR ॥३५॥ अथ पञ्चेन्द्रिय तिर्यञ्चयोनिक-जीवानाम् भेदा: प्ररुप्यते ~80
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy